Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mṛdvatra mātṛjaṃ raktamāṃsamajjagudādikam||4||
paitṛkaṃ tu sthiraṃ śukradhamanyasthikacādikam||5||
caitanaṃ cittamakṣāṇi nānāyoniṣu janma ca||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atra-asmin dehe, anekasāmagrīke'pi yanmṛdu vastu tanmātṛjam| māturādhikyena kāraṇabhāva ityarthaḥ| mātṛjamiti "pañcamyāmajātau" iti janerḍaḥ| kiṃ punastanmṛdu? ityāha-raktetyādi| ādiśabdena nābhīhṛdayay akṛtplīhāmāśayādīnāṃ grahaṇam| nanu, gudasya māṃsaprāyatvānmāṃsagrahaṇenaiva siddhaṃ grahaṇam| tat kiṃ gudagrahaṇena? brūmaḥ| māṃsatvasyāpyasyāniścayāt pṛthagupādānaṃ kṛtam| tathā ca vakṣyati (hṛ.śā.a.4/45)-"māṃsamarma gudo'nyeṣāṃ" iti| yadvastu sthiraṃ tat paitṛkaṃ-pitṛjam| kiṃ tat? ityāhaśukrādikam| ādiśabdena śirāsnāyuromādīnāṃ grahaṇam| paitṛkamiti "pituryacca" iti ṭhak| "isusuktāntātkaḥ" iti kādeśaḥ| cetanā-ātmaiva, prākkṛtaśubhāśubhakarmabījakṣetramityarthaḥ| tato jātaṃ caitanam| kiṃ tat? ityāhacittamityādi| cittaṃ-indriyasārathiḥ| tathā, akṣāṇi-śrotrādīni| nanu, caitanānyakṣāṇītyetatpūrvāparavyāhatamiva manyāmahe| yataḥ pūrvamuktam (ślo.3)"khātkhāni dehe'smin" iti| tatkathamiha caitanānyakṣāṇītyucyante? brūmaḥ| nātra tatra vā'vadhāraṇaṃ kṛtam| yathā caitanānyevākṣāṇi khādeva khānīti| tasmādākāśaṃ cetanā ca dvayamapyakṣāṇāṃ kāraṇamityavehi| tathā, nānāyeniṣu-gajājavājibastaśaśaśambaraprabhṛtiṣu, yajjanmasambhavaḥ, tadapi caitanam| upalakṣaṇaṃ cedam| kāmakrodhalobhabhayaharṣadharmādharmaśīlatāsmṛtibuddhīcchādveṣaprayatnāhaṅkārasukhaduḥkhāyuḥsvaraviśeśādayo'pi hi caitanā eva|

Like what you read? Consider supporting this website: