Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

avasthitaṃ lohitamaṅganāyā vātena garbhaṃ bruvate'nabhijñāḥ||61||
garbhākṛtitvātkaṭukoṣṇatīkṣṇaiḥ srute punaḥ kevala eva rakte||61||

garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrtena dṛṣṭaṃ haraṇaṃ yatastaiḥ||62||
ojośanatvādathavā'vyavasthairbhūtairupekṣyeta na garbhamātā||62||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ dvitīye śārīrasthāne garbhavyāpannāma dvitīyo'dhyāyaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

lohitaṃ vātena hetunā'vasthitaṃ-kukṣau pavanena ruddhaṃ, garbhaṃ bruvate'nabhijñāḥ| nañatra paryudāse, abhijñasaddṛśā ityarthaḥ| kutasteṣāṃ bhrāntiḥ? iti tadvījamāha-garbhākṛtitvāditi| garbhasyākṛtiḥ-saṃsthānamunnatyādikam, tathā "hṛllāsadaurhṛda" (hṛ. ni. a. 11/51) ityādi raktagulmanidānoktaṃ lakṣaṇaṃ, vātaruddhalohitāvasthitau garbhasthitau cobhayatra samānam| ato'lpabuddhitvādavasthitaṃ lohitaṃ garbhaṃ bruvate| kaṭukoṣṇādibhiḥ-avasthitalohitasrutihetubhiḥ srute kevala eva rakte-garbharahite, jaḍāḥ nirbuddhayo, bhūtahṛtamiti garbhaṃ vadanti| punaḥśabdaḥ śirasaḥ kampaṃ kṛtvā teṣāmasambhāvyāṅgīkāreṇa sarvajanaprathitena jaḍatvaṃ sahetukaṃ pratipādayati| ata evāhayato,-yasmāt, mūrteḥ-śarīrasya, haraṇaṃ taiḥ-bhūtaiḥ, na ddṛṣṭaṃ-na kvacidupalabdham, ataḥ-asambhāvyavastupratijñānāt, teṣāṃ jaḍatvamityarthaḥ| nanu, etadapi kathamucyate? ityāha-ojośanatvāt| yasmātte bhūtā ojośanāḥ-ojobhakṣaṇamaryādāḥ|

athavā kadācitte-bhūtā ullaṅghitamaryādāḥsyuḥ| taiḥtathābhūtaiḥ, avyavasthaiḥ-avyavasthāvasthitaiḥ, bhūtairgarbhasya mātā nopekṣyeta, api tu hriyetaiva| tathā hiyathā garbhamātopacitaśarīrā na tathā garbha iti| upajātīndravajrākhye vṛtte|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭaṅgahṛdaya-ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ dvitīye śārīrasthāne garbha vyāpannāma dvitīyo'dhyāyaḥ samāptaḥ|| 2||

Like what you read? Consider supporting this website: