Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śatadhautaghṛtāktāṃ strīṃ tadambhasyavagāhayet||3||
sasitākṣaudrakumudakamalotpalakesaram||3||
lihyāt kṣīraghṛtaṃ khādecchṛṅgāṭakakaserukam||4||

pibetkāntābjaśālūkabālodumbaravatpayaḥ||4||
śṛtena śālikākolīdvibalāmadhukekṣubhiḥ||5|| 5 payasā raktaśālyannamadyātsamadhuśarkaram||5||
rasairvā jāṅgalaiḥ————————————-||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śataśabdo bahuvāraparyāyaḥ, na saṅkhyāvācītyarthaḥ| tathā ca saṅgrahe'dhītam (śā. a. 4)-sahasradhautasarpiṣā'dhonābheḥ sarvataḥ pradihyāt|"iti| śatādhautenabahudhā prakṣālitena ghṛtena, aktāṃ-abhyaktāṃ, strīṃ tadambhasyavagāhayet-tatra tāṃ nimajjanaṃ kārayet| tadityanena hi sevyādidravyaparāmarśaḥ| strīmiti vāmśasoritīyaṅvikalpātpūrvarūpam| tathā kṣīraṃ ghṛtaṃ ca lihyāt| kimbhūtam? sasitetyādi| saha sitayā tathā kṣaudreṇa tathā kumudakamalotpalānāṃ kesareṇa-kiñjalkena sahitam| anye tu kṣīrāhṛtaṃ kṣīrodbhavaṃ ghṛtaṃ kṣīraghṛtamiti vyācakṣate| tathā, khādecchṛṅgāṭakaṃ kaserukaṃ ca| tathā, payaḥ-kṣīraṃ, pibet| kimbhūtam? kāntetyādi| kāntā-gandhapriyaṅguḥ| apsu jātaṃ-abjam, kamalādi| śālūkaṃ-utpalamūlam| bālamudumbaraṃ-apakvamudumbaraphalam| kāntā cābjaṃ ca śālūkaṃ ca balodumbaraṃ ca tāni vidyante yasya payasastadevam, taiḥ śṛtaṃ kṣīraṃ pibedityarthaḥ| yairhi tatpayaḥ śṛtaṃ tāni tatrāvaśyaṃ vidyante| kṣīraśrapaṇavidhiścātīsāracikitsoktaḥ (hṛ. ci. a. 9/39)- "payasyutkvāthya mustānāṃ viṃśatiṃ" ityādyanusāreṇātra kalpyaḥ| tantrāntare tvevamuktam-"dravyādaṣṭaguṇaṃ kṣīraṃ kṣīrāttoyaṃ caturguṇam| kṣīrāvaśeṣaḥ kartavyaḥ kṣīrapāke tvayaṃ vidhiḥ||" iti| anye tu kāntādidravyāṇāṃ cūrṇena yuktaṃ kalkena yuktaṃ payaḥ pibedityāhuḥ| payasā raktaśālyannaṃ samadhuśarkaraṃ suśītaṃ bhuñjīta| kimbhūtena kṣīreṇa? śālyādibhiḥ śṛtenasiddhena| deśasātmyādyanurodhājjāṅgalairvā rasaiḥ śālyannamadyāt|

Like what you read? Consider supporting this website: