Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

prāgdakṣiṇastanastanyā pūrvaṃ tatpārśvaceṣṭinī||69||
punnāmadaurhṛdapraśnaratā puṃsvapnadarśinī||70||
unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale||70||

putraṃ sūte'nyathā kanyāṃ cecchati nṛsaṅgatim||71||
nṛtyavāditragāndharvagandhamālyapriyā ca ||71||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prāk-pūrvaṃ, dakṣiṇe stane stanyaṃ-kṣīraṃ, yasyāḥ prādurbhavati putraṃ sūta iti sambandhaḥ| tathā, pūrvaṃ tatpārśvaceṣṭinī| taccabdena dakṣiṇapārśvaṃ parāmṛśyate| tena-dakṣiṇena pārśvena, ceṣṭitaṃ-gamanasvapanādikaṃ, yasyāḥ -tatpārśvaceṣṭinī, putraṃ sūta iti sarvatra yojyam| tathā gacchantyāḥ pūrvaṃ dakṣiṇapādotkṣepaḥ, hastakaraṇīye ca pūrvaṃ dakṣiṇena pāṇinā ceṣṭate, iti tatpārśvaceṣṭā bodhyā`| punnāmetyādi| puṃliṅgopalakṣitaṃ nāma-punnāma, daurhṛdaṃ ca praśnaśca daurhṛdapraśnau| punnāmnordaurhṛdapraśnayo ratābhiyuktā, punnāmni daurhṛde ratā| daurhṛdakāle yo'bhilāṣaviśeṣo garbhiṇyāḥ sa daurhṛdaśabdavācyaḥ| tathā, punnāmni praśne'bhiratā-punaḥ punaḥ punnāmapraśnaṃ karoti| tathā, punnāmadheyān svapnān-puruṣagajavājivarāhādīn āmradāḍimāśokavṛkṣādīn , draṣṭuṃ śīlaṃ yasyāḥ saivam| tathā, unnate dakṣiṇe garbhakoṣṭhākhye kukṣau| tathā, garbhe-garbhasaṃsthāne, parimaṇḍale-vartule sati, putraṃ sūte| anyathā-putraprasavasūcakāddhetorvaiparītye ca, kānyāṃ sūte| yathā-prāgdakṣiṇastanastanyetyādi pu traprasavasūcakaṃ lakṣaṇam, ato'nyathā prāgvāmastanastanyetyādi lakṣaṇaṃ garbhiṇyāḥ kanyāprasavasūcakam| na kevalaṃ putraprasavalakṣaṇādviparyayeṇa kanyāṃ sūte, yāvat cecchati nṛsaṅgatim| cagarbhiṇī puruṣeṇa saha saṅgatimicchati-kāmayate, kanyāṃ sūte| tathā ca nṛtyādipriyā kanyāṃ sūte|5

Like what you read? Consider supporting this website: