Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 63
kṣīrapeyā ca peyā'tra saghṛtā'nvāsanaṃ ghṛtam||64||
madhuraiḥ sādhitaṃ śuddhyai purāṇaśakṛtastathā||64||
śuṣkamūlakakolāmlakaṣāyeṇa praśasyate||65||
śatāhvākalkito bastiḥ satailaghṛtasaindhavaḥ||65||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
atra-aṣṭame māsi, kṣīrasaṃskṛtā peyā pātavyā| kimbhūtā? saghṛtā| tathā, anvāsanaṃ ghṛtaṃ śasyate| kīdṛk? madhuraiḥ-drākṣādibhiḥ, sādhitaṃ-pakvam| tathātenaiva prakāreṇa, purāṇaśakṛtaḥ śuddhyarthaṃ, bastiḥnirūhaḥ, praśasyate-yujyate| tatra ca bastau kaḥ kaṣāyaḥ? kaḥ kalkaḥ? ityāha-śuṣkamūlaketi| śuṣkamūlakādīnāṃ kaṣāyeṇa, tathā śatāhvākalkitaḥ, tathā saha tailena ghṛtena saindhavena ca|