Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

navanītaṃ hitaṃ tatra kolāmbumadhurauṣadhaiḥ||59||
siddhamalpapaṭusnehaṃ laghu svādu ca bhojanam||59||
candanośīrakalkena limpedūrustanodaram||60||
śreṣṭhayā vaiṇahariṇaśaśaśoṇitayuktayā||60||

aśvaghnapatrasiddhena tailenābhyajya 5

mardayet||61||
paṭolanimbamañjiṣṭhāsurasaiḥ secayetpunaḥ||61||
dārvīmadhukatoyena mṛjāṃ ca pariśīlayet||62||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tatra-teṣu kaṇḍvādiṣu, upaśamārthaṃ navanītaṃ hitam, antarbahiścopayogitayā| kīdṛśam? kolāmbunā madhurauṣadhaiḥ drākṣādibhiśca kalkīkṛtaiḥ, siddhaṃ-pakvam| tathā, tatra bhojanaṃ hitam| kimbhūtam? alpaṃ paṭulavaṇaṃ, snehaśca yatra tadevam| tathā, laghu-mātrāsvabhāvābhyām| tathā, svādu-madhuram| tathā, candanośīrayoryaḥ kalkaḥpiṣṭo jalenāloḍitaḥ, temorustanodaraṃ limpet| śreṣṭhayā -triphalayā , ūrustanodaraṃ limpet| kimbhūtayā? eṇādirudhirapiṣṭayā| tathā, aśvaghnapatrasiddhena tailenābhyajya-abhyaktamaṅgaṃ kṛtvā, anantaraṃ paṭolanimbamañjiṣṭhāsurasairmardayet| aśvaghnaḥ-karavīraḥ| secayetpunaḥ-pariṣekaṃ ca kuryāt| dārvīmadhukatoyenadāruharidrāmadhuyaṣṭikābhyāṃ kvathitena jalena, mṛjāṃśuddhiṃ snānādikāṃ, śīlayet| saṅgrahe tūktam (śā.a.3)"pariṣekaḥ punarmālatīmadhukasiddhenāmbhasā| kaṇḍūyanaṃ varjayet tvagbhedavairūpyaparihārārtham| snānodvartanaṃ ca śīlayet| madhuraṃ cāhāramalpamalpasnehalavaṇamalpodakānupānaṃ bhuñjīta|" iti|

Like what you read? Consider supporting this website: