Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhairjayet||49||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

asyāśca-garbhiṇyāḥ, ye vyādhayo jāyante, tān vyādhīn mṛdusukhairauṣadhaistathā'tīkṣṇairjayet| mṛdūni ca tāni sukhāni ca-mṛdusukhāni| mṛdūni-akarkaśāni vīryādibhirnotkṛṣṭasāmarthyāni sukumārocitāni| sukhāni-sukhopabhogyāni,

priyāṇīti yāvat| nanu, mṛdūni parihṛtyātīkṣṇāni ceti nirdeṣṭavyam| kimubhayorupādānena? yato mṛdūniakarkaśāni, atīkṣṇānyapi-akarkaśāni, ityanarthāntaratvametayoḥ| atrocyate| mṛdūni-akarkaśāni śarkarādīni, utkṛṣṭaśaktīni maricādīni-atīkṣṇāni, tīkṣṇāni punastīkṣṇaguṇayuktāni rājikādīni doṣotkleśakarāṇi bheṣajāni bhavanti, iti dvayorupādānaṃ yuktam| tantrāntare (saṅgrahe) tvevamuktam (śā.a.2)-"ityanātyayike vyādhau vidhirātyayike punaḥ| tīkṣṇairapi kriyāyogaiḥ striyaṃ yatnena pālayet||" iti| yacca vyavāyādi garbhiṇyāḥ parihāryatvena nirdiṣṭam, tathā "vyādhīṃścāsyā mṛdusukhairatīkṣṇairauṣadhairjayet|" iti| tadasmin kāle viśeṣeṇeti draṣṭavyam, na tathā'nyadā| tathā cānyadā'tivyavāyādisevanānna tathā pratyavāyabhayam, tathā tīkṣṇauṣadhaprayogācca| ata eva "tathā raktastrutiṃ śuddhiṃ bastimāmāsato'ṣṭamāt|"ityetatpṛthaṅnirdiśatyativyavāyādiparihāryagaṇamadhye| prathame māsyavyaktaliṅgaḥ kalalāvastho garbho bhavet| dvitīye tu māsi garbhaḥ kīdṛśaḥ syāt? ityāha-

Like what you read? Consider supporting this website: