Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kuryādvātādibhirduṣṭe svauṣadham———————-||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svaṃ-ātmīyaṃ, ca tadauṣadhaṃ ca svauṣadham, vātādyauṣadhamityarthaḥ| tena vāyoḥ kupitasya yadauṣadhaṃpraśamopāyaḥ snigdhoṣṇāmlalavaṇādi, pittasya madhuraśītakaṣāyādi, śleṣmaṇaḥ kaṭukarūkṣakaṣāyādi, tattasya bheṣajamityavatiṣṭhate| viśeṣatastu-"vātajeśukradoṣe vasukasaindhavaphalāmlasiddhaṃ yavakṣārapratīvāpaṃ sarpiṣpānam, bilvavidārīsiddhaṃ kṣīrayuktamāsthāpanam, madhubhadradārusiddhaṃ tailamanuvāsanam, kṣīrakulīrarasasiddhaṃ tailamanuvāsanamuttarabastiśca| paittike kāṇḍekṣuśvadaṃṣṭrāguḍūcīkvāthasiddhaṃ mūrvāmadhūkapratīvāpaṃ sarpiṣpānam, trivṛccūrṇaḥ saghṛto virekaḥ payasyāśrīparṇīsiddhaṃ kṣīrayuktamāsthāpanam, madhukamudgaparṇīsiddhaṃ tailamanuvāsanamuttaravastiśca| ślaiṣmike pāṣāṇabhedāśmantakāmalakakvāthasiddhaṃ pippalīmadhukacūrṇapratīvāpaṃ sarpiṣpānam, madanaphalakaṣāyo vamanam, dantīviḍaṅgacūrṇastailalīḍho virekaḥ, rājavṛkṣamadanaphalakaṣāyapragāḍhamāsthāpanam, madhukapiplīsiddhaṃ tailamanuvāsanamuttarabastiśca| vātaje puṣpadoṣe bhārgībhadradārusiddhaṃ sarpiṣpānam, kāśmaryakṣudrasahāsiddhaṃ kṣīram, madhukaśṛgālavinnākalkaṃ payaḥsarpiḥsahitaṃ priyaṅgutilakalkaṃ yonau dhārayet, saralamudgaparṇīkaṣāyaḥ prakṣalanam| pittaje kākolīdvayavidārīmūlakvāthamutpalapadmakakvāthaṃ madhukapuṣpakāśmaryaphalakvāthaṃ saśarkaraṃ pibet, śvetacandanakvāthaṃ sakṣaudram|" ityādikaṃ saṅgrahāt (śā. a. 1) bodhyam|

§6848 10

Like what you read? Consider supporting this website: