Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————————————————vartmarogeṣu vartmanī||28||
nirbhujya picunā''acchhādya kṛṣṇabhāgaṃ vinikṣipet||29||
padmapatratanuḥ kṣāralepo, ghrāṇārbudeṣu ca||29||

Commentary: Hemādri’s Āyurvedarasāyana

vartmarogeṣu viśeṣamāha-vartmarogeṣviti| vartmanī nirbhujyauddṛttatāṃ nītvā, picunā kṛṣṇabhāgamācchādya vartmarogeṣu kṣāraṃ vinikṣipet|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kṣārasādhyeṣu vartmarogeṣu vartmanī nirbhujya-kuṭilīkṛtya, tataḥ kṣārasparśaparihārāya picunā-kārpāsādimayena, kṛṣṇabhāgaṃtārakapradeśaṃ, ācchhādya kṣāraṃ vinikṣipet| tatra ca padmapatratanuḥ kṣāralepo deyaḥ, na gudārśaḥsviva ghanaḥ| padmapatramiva tanuriti "upamānāni sāmānyavacanaiḥ" iti samāsaḥ| ghrāṇārbudeṣu ca padmapatratanuḥ kṣāralopo yojyaḥ| kathaṃ tatra lepo deyaḥ? ityāha-

1.30.37

pratyādityaṃ niṣaṇṇasya samunnamyāgranāsikām||30||
mātrā vidhāryaḥ pañcāśat———————————||30||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pratyādityaṃ-ravisammukhaṃ, niṣaṇṇasya-saṃsthitasya| tathā, agre nāsikā-agranāsikā, tāmunnamya-utkṣipya| kiyantaṃ kālaṃ lepo dhāryaḥ? ityāha| mātrāḥ pañcāśadvidhāryaḥ| vartmasu cālpatarā mātrāḥ sthānasya sukumāratvāt| §6688 5

Commentary: Hemādri’s Āyurvedarasāyana

ghrāṇārbudeṣu viśeṣamāha-ghrāṇārbudeṣviti| agranāsikāṃnāsāgram|

Like what you read? Consider supporting this website: