Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ā raṃ-bahiḥparimārjanasya dahanavidhimāha-kālamuṣkaketi| saṅgrahe tu (sū. a. 39)-"atha bahiḥparimārjanastrividho madhyo mṛdustīkṣṇaśca| tasya pākavidhiḥ| śaradi śucirupoṣitaḥ śuklavāsāḥ praśaste'hani praśastapradeśajātaṃ madhyavayasamanupahataṃ mahāntaṃ kālamuṣkakaṃ surāpalalasumanokṣatādibhiścaturdiśaṃ baliṃ dattvā pradakṣiṇaṃ cāmyarcyainamadhivāsayet| daivatebhyo namastebhyo nivasantīha ye śritāḥ| gantumarhantyasaṃkruddhāstyaktvemaṃ samarpayan|| bheṣajārthe grahīṣyāmi sarvaprāṇabhṛtāmimama| vṛkṣaṃ na lobhānna krodhād brāhmaṇārthe viśeṣataḥ|| iti| athāparedyustatra yadyadbhutaṃ vaikṛtaṃ kiñcinna paśyet tato yugamātramāruḍhe savitari brāhmaṇān vācayitvā taṃ pādapaṃ pūrvāgramuttarāgraṃ pātayet| evaṃ ca


pāribhadrakādiṣu|" iti| kālamuṣkakaḥ-kṛṣṇo mokṣakaḥ| mahāvṛkṣaḥ-snuhī| āsphotaḥ-kovidāraḥ| vṛkṣakaḥ-kuṭajaḥ| indravṛkṣaḥ-arjunaḥ| parikalpitān-chinnān| catasraḥ kośātakīḥ-kṣveḍo dhāmārgavaḥ paṭolī devadālī ca| nicayīkṛtya-puñjīkṛtya| pṛthak-pratyekam| teṣu puñjeṣu madhye yaḥ kālamuṣkakapuñjastatra sudhāśmāni prakṣipet| sudhā-prāsādādidhabalīkaraṇaṃ dravyam, tat yebhyo dagdhebhyo jāyate tāni sudhāśmāni| tataḥsarvān puñjān tilānāṃ kutalairdīpayet| samūlanālaḥ śuṣkatilaḥ-kutalam| dīpanaṃ-vahninā prajvālanam| gālanavidhimāha-dagdhveti| dagdhvā-bhasmīkṛtya| agnau vigate-śānte sati| sudhāśmanāṃ bhasma pṛthakkṛtvā, itaradravyabhasmāna uttaraṃ-sapādatāṃ nītam,-śamyākāRevision:dīnāṃ63c b84 samānāṃ catvāraCompiled: March 13, 2018

āḍhakāḥ, muṣkakasyaika āḍhaka ityarthaḥ| jalasyārdhabhāro mutrasyārdhabhāra ityubhayorbhāreṇāloḍya mahatā vastreṇa

Like what you read? Consider supporting this website: