Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ā raṃ-bahiḥparimārjanasya dahanavidhimāha-kālamuṣkaketi| saṅgrahe tu (sū. a. 39)-"atha bahiḥparimārjanastrividho madhyo mṛdustīkṣṇaśca| tasya pākavidhiḥ| śaradi śucirupoṣitaḥ śuklavāsāḥ praśaste'hani praśastapradeśajātaṃ madhyavayasamanupahataṃ mahāntaṃ kālamuṣkakaṃ surāpalalasumanokṣatādibhiścaturdiśaṃ baliṃ dattvā pradakṣiṇaṃ cāmyarcyainamadhivāsayet| daivatebhyo namastebhyo nivasantīha ye śritāḥ| gantumarhantyasaṃkruddhāstyaktvemaṃ samarpayan|| bheṣajārthe grahīṣyāmi sarvaprāṇabhṛtāmimama| vṛkṣaṃ na lobhānna krodhād brāhmaṇārthe viśeṣataḥ|| iti| athāparedyustatra yadyadbhutaṃ vaikṛtaṃ kiñcinna paśyet tato yugamātramāruḍhe savitari brāhmaṇān vācayitvā taṃ pādapaṃ pūrvāgramuttarāgraṃ pātayet| evaṃ ca


pāribhadrakādiṣu|" iti| kālamuṣkakaḥ-kṛṣṇo mokṣakaḥ| mahāvṛkṣaḥ-snuhī| āsphotaḥ-kovidāraḥ| vṛkṣakaḥ-kuṭajaḥ| indravṛkṣaḥ-arjunaḥ| parikalpitān-chinnān| catasraḥ kośātakīḥ-kṣveḍo dhāmārgavaḥ paṭolī devadālī ca| nicayīkṛtya-puñjīkṛtya| pṛthak-pratyekam| teṣu puñjeṣu madhye yaḥ kālamuṣkakapuñjastatra sudhāśmāni prakṣipet| sudhā-prāsādādidhabalīkaraṇaṃ dravyam, tat yebhyo dagdhebhyo jāyate tāni sudhāśmāni| tataḥsarvān puñjān tilānāṃ kutalairdīpayet| samūlanālaḥ śuṣkatilaḥ-kutalam| dīpanaṃ-vahninā prajvālanam| gālanavidhimāha-dagdhveti| dagdhvā-bhasmīkṛtya| agnau vigate-śānte sati| sudhāśmanāṃ bhasma pṛthakkṛtvā, itaradravyabhasmāna uttaraṃ-sapādatāṃ nītam,-śamyākāRevision:dīnāṃ63c b84 samānāṃ catvāraCompiled: March 13, 2018

āḍhakāḥ, muṣkakasyaika āḍhaka ityarthaḥ| jalasyārdhabhāro mutrasyārdhabhāra ityubhayorbhāreṇāloḍya mahatā vastreṇa

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: