Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kālamuṣkakaśamyākakadalīpāribhadrakān||8||
aśvakarṇamahāvṛkṣapalāśāsphotavṛkṣakān||9||
indravṛkṣārkapūtīkanaktamālāśvamārakān||9||

kākajaṅghāmapāmārgamagnimanthāgnitilvakān||10||
sārdrān samūlaśākhādīn khaṇḍaśaḥ patikalpitān||10||
kośātakīścatasraśca śūkaṃ nālaṃ yavasya ca||11||

nivāte nicayīkṛtya pṛthak tāni śilātale||11||
prakṣipya muṣkakacaye sudhāśmāni ca dīpayet||12||

tatastilānāṃ kutalairdagdhvā'gnau vigate pṛthak||12||
kṛtvā sudhāśmanāṃ bhasma droṇaṃ tvitarabhasmanaḥ||13||
muṣkakottaramādāya pratyekaṃ jalamūtrayoḥ||13||

gālayedardhabhāreṇa mahatā vāsasā ca tat||14||
yāvatpicchhilaraktācchhastīkṣṇo jātastadā ca tam||14||

gṛhītvā kṣāraniṣyandaṃ pacellauhyāṃ vighaṭṭayan||15||
pacyamāne tatastasmiṃstāḥ sudhābhasmaśarkarāḥ||15||

śuktīḥ kṣīrapakaṃ śaṅkhānābhīścāyasabhājane||16||
kṛtvā'gnivarṇānbahuśaḥ kṣārotthe kuḍavonmite||16||

nirvāpya piṣṭvā tenaiva pratīvāpaṃ vinikṣipet||17||
ślakṣṇaṃ śakṛddṛkṣaśikhigṛdhrakaṅkakapotajam||17||

catuṣpātpakṣipittālamanohvālavaṇāni ca||18||
paritaḥ sutarāṃ cāto darvyā tamavaghaṭṭayet||18||
sabāṣpaiśca yadottiṣṭhedbudbudairlehavaddhanaḥ||19||

avatārya tadā śīto yavarāśāvayomaye||19|| 10 sthāpyo'yaṃ madhyamaḥ kṣāro——————————||20||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kālamuṣkako-mokṣaḥ| aśvakarṇaḥ-kuśikaḥ| mahāvṛkṣaḥsnuhī| āsphoto-girikarṇikā| vṛkṣako-nandīvṛkṣaḥ| indravṛkṣaḥkuṭajaḥ| pūtīkaḥ-pūtīkarañjaḥ| naktamālaḥ-karañjaḥ| aśvamāraḥkaravīraḥ| kālamuṣkakādīn mūlādisahitān khaṇḍaṃ khaṇḍaṃ kalpitān-paraśvādinā chhinnān| tathā kośātakīścatasro, yavasya ca śūkaṃ nālaṃ-yavasya śūko nālo'vayavo bhavati, tāṃśca nivāte deśe śilātale-śilāpṛṣṭhe, pṛthak muṣkakādīnnicayīkṛtya, muṣkakacaye ca sudhāśmānisudhāśarkarāḥ, prakṣipya dīpayet-jvālayet| kaiḥ? tilānāṃ kutalaiḥ-kāṇḍaiḥ| sudhāśmāni ceti napuṃsakatvaṃ cintyam| pṛthagdīpane caiṣāmacintyaprabhāvaḥ| evaṃ tāni dagdhvā'nantaramagnau vigate sudhāśmanāṃ bhasma droṇaṃ pṛthakkṛtvā-vyastaṃ saṃsthāpya, itarabhasmanaḥ-śamyākādidravyabhasmano, droṇamādāyagṛhītvā| kimbhūtaṃ droṇam? muṣkaka uttaraḥ-adhiko, 15 yasya tamādāya, jalamūtrayoḥ pratyekamardhabhāreṇa tat-bhasma, gālayet| kathaṃ gālayet? mahatā-vistīrṇena, vāsasā| kiyantaṃ kālam? yāvat kṣāraniṣyandaḥ-kṣārasrāvaḥ, picchhilaraktācchhastathā tīkṣṇo jātaḥ-sampannaḥ, tadātasmimkāle, taṃ-kṣāraniṣyandaṃ, gṛhītvā lauhyāṃ snehapākavidhinā pacet| kiṃ kurvan? darvyā-khajakasaṃjñayā, vighaṭṭayan-āloḍayan| tataḥ-anantaraṃ, tasmin-kṣāraniṣyande, pacyamāne tāḥ-prāk sthāpitāḥ sudhābhasmaśarkarāḥ, (( yā muṣkakamadhye prakṣipya dattāḥ,)) tathā śuktīḥprāṇiviśeṣāsthīni, tathā kṣīrapakaṃ-pralepakaṃ (?) khaṭikāsaṃjñam, tathā śaṅkhanābhīścāgnivarṇān kṛtvā, kṣārotthekṣāraniṣyande, kuḍavonmite-palāṣṭakaparimāṇe kvathitakṣārotthe, āyasabhājane-tīkṣṇalohapātragate, bahuśaḥbahūn vārān, nirvāpya-śītīkṛtya, tenaiva-kṣāraniṣyandena, dṛṣadi piṣṭvā tasminpacyamāne kṣāraniṣyande, pratīvāpaṃ vinikṣipet| dravadravye dravyāntaraṃ ślakṣṇapiṣṭaṃ dīyate sa pratīvāpa ucyate| na ca kevalameṣa eva pratīvāpatvena kṣeptavyo yāvat dakṣādīnāmapi śakṛt ślakṣṇaṃ kṛtvā vinikṣipet| dakṣaḥ-kukkuṭaḥ| (śikhīmayūraḥ| gṛdhraḥ-śyenaḥ| kaṅkakapotakau-pakṣiṇau|)) tathā catuṣpadāṃ-gavādīnāṃ, tathā pakṣiṇāṃ pittaṃ, tathā haritālamanohvālavaṇāni ca (( alaṃ-haritālam| manohvā-manaḥśilā| lavaṇaṃ-saindhavādi| etāni)) ślakṣṇāni kṛtvā pratīvāpaṃ vinikṣipet| ataḥ-pratīvāpādanantaraṃ, paritaḥ-samantāt, darvyā tamavaghaṭṭayet| sabāṣpairityādi| yadā-yasmin kāle, sa kṣāraniṣyandaḥ sabāṣpaiḥsoṣmabhiḥ, budbudairghano leha ivottiṣṭhet-udgacchhet, yadā ((sāndratayā pacyamānaḥ san lehatulyo)) darvīpralepī syādityarthaḥ| tadā-tasmin kāle ayomaye-lohabhāṇḍe, sthito yavarāśau sthāpyaḥ| kiṃ kṛtvā? avatārya cullītaḥ, tathā śītaḥ san| ayaṃ madhyamaḥ kṣāraḥ|

Like what you read? Consider supporting this website: