Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

na tūbhayo'pi yoktavyaḥ pitte rakte cale'bale||4||
jvare'tisāre hanmūrdharoge pāṇḍvāmaye'rucau||5||
timire kṛtasaṃśudddhau śvayathau sarvagātrage||5||

bhīrugarbhiṇyṛtumatīprodvṛttaphalayoniṣu||6||
ajīrṇe'nne śiśau vṛddhe dhamanīsandhimarmasu||6||

taruṇāsthisirāsnāyusevanīgalanābhiṣu||7||
deśe'lpamāṃse vṛṣaṇameḍhrasrotonakhāntare||7||
vartmarogādṛte'kṣṇośca śītavarṣoṣṇadurdine||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pānalepanabhedena dvidho'pi kṣāraḥ pittādau na yoktavyaḥ| cale-vāte| abale-prāṇāhīne| (( jvare, atisāre, hṛdroge, mūrdharoge, pāṇḍvāmaye-pāṇḍuroge, arucauarocake, kṛtasaṃśuddhau-kṛtavamanavireke, śvayathau sarvagātrage-sarvāṅge śūne, tathā bhīrau, garbhiṇyām, 5 ṛtumatyām,)) prodvṛttaphalayoniḥ-vakṣyamāṇā uttaratantre guhyarogavijñāne| prakarṣeṇodvṛttaṃ phalaṃrajorūpaṃ, yasyā yoneḥ prodvṛttaphalayoniḥ| raja eva phalaṃ garbhākhyaphalasādhanopāyatvāt| prodvṛttaphalayonerlakṣaṇamuktam, yathā (hṛ. u. a. 33|33)"vegodāvartanādyoniṃ prapīḍayati mārutaḥ| phenilaṃ rajaḥ kṛcchhrādudāvṛttaṃ vimuñcati|| iyaṃ vyāpadudāvṛttā" ityādi| tathā śiśau-bāle, vṛddhe-gatavayasi| tathā dhamanyādiṣu śarīradeśeṣu, deśe'lpamāṃse-khalpapiśite| tathā, vṛṣaṇādiṣu śarīradeśeṣu| tathā, akṣṇoḥ-netrayoḥ vartmarogaṃ varjayitvā'nyatra kṣāro na prayojyaḥ| vartmaroge tu kṣāro yojya eva| śītavarṣoṣṇā iti hemantaśiśiraprāvṛḍgrīṣmāḥ, durdinaṃ-meghādyākuladivasam, eṣu kṣāro na yojyaḥ|

Like what you read? Consider supporting this website: