Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

baddhastu cūrṇito bhagno viślaṣṭaḥ pāṭito'pi ||68||
chhinnasnāyusiro'pyāśu sukhaṃ saṃrohati vraṇaḥ||68||
utthānaśayanādyāsu sarvehāsu na pīḍyate||69||

udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino'tiruk||69||
samo mṛduraruk śīghraṃ vraṇaḥ śudhyati rohati||70||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

turavadhāraṇe| baddha eva vraṇo bandhamāhātmyāt,

cūrṇitaḥ-asthisamāśrito vraṇaḥ, tathā bhagnaḥ-asthisamāśrita eva vraṇaḥ, tathā viślaṣṭaḥ-sandhisthānādanyasthānagato vraṇo netrādisthaḥ, tathā pāṭitaḥ-sarvadeśasthito'pi, tathā chhinnasnāyusiro'pyāśu vraṇaḥ sukhaṃ samyagrohati| tathotthānaśayanādyāsu sarvāsvīhāsu-ceṣṭāsu, na pīḍyate-na vyathate| ūrdhvaṃ vṛttau-vartulau, oṣṭhau yasya sa udvṛttauṣṭhaḥ, na samaḥ| tathā, samutsannaḥsamāntāducchhūnarūpo yo vraṇo na samaḥ| tathā, viṣamaḥ udvṛttauṣṭhasamutsannābhyāṃ vyatirikto viṣamasaṃsthānaḥ| tathā, kaṭhino-yo vraṇo na mṛduḥ| tathā, atiruk ca yo vraṇaḥ| sa sarva udvṛttauṣṭhādiḥ pañcaprakāro'pi bandhamāhātmyāt aśubharūpatāṃ hitvā vraṇaḥ (( samo mṛduraruk ca bhavati, tathā)) śīghraṃ śuddhiṃ yāti rohati| nanu, udvṛttauṣṭhasamutsannāvapi viṣamakaṭhinaśabdenaiva (bdābhyāmeva) grahīṣyete, kimetābhyāmupāttābhyāṃ? astyevaitat| kintvanayoḥ pṛthaṅnirdeśenātiduścikitsyataratvaṃ gamayati|

Like what you read? Consider supporting this website: