Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

badhnīyādgāḍhamūrusphikkakṣāvaṅkṣaṇamūrdhasu||62||
śākhāvadanakarṇāraḥpṛṣṭhapārśvagalodare||62||
samaṃ mehanamuṣke ca, netre sandhiṣu ca ślatham||63||
badhnīyācśhithilasthāne vātaśleṣmodbhave samam||63||

gāḍhameva samasthāne, bhṛśaṃ gāḍhaṃ tadāśaye||64||
śīte vasante'pi ca tau mokṣaṇīyau tryahātryahāt||64||

pittaraktotthayorbandho gāḍhasthāne samo mataḥ||65||
samasthāne ślatho, naiva śithilasyāśaye tathā||65||
sāyaṃprātastayormokṣo grīṣme śaradi ceṣyate||66||

Commentary: Hemādri’s Āyurvedarasāyana

pradeśaviśeṣeṇa bandhaviśeṣamāha-bandhīyāditi| ūrvādiṣu gāḍham| śākhādiṣu samam| netrādau ślatham| tryahāntarmokṣaṇaṃ sāyaṃprātarmokṣaṇaṃ ca sarvartuṣu prātpasyaikāhāntaramokṣaṇasya kratuviśeṣe'pavādaḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ūrusphigādiṣu deśeṣu gāḍhaṃ bandhaṃ badhnīyāt, na tu ślatham| śākhāvadanādiṣu samaṃ bandhaṃ badhnīyāt| caśabdānmehane muṣkayośca samameva| netre-nayane, tathā'sthisandhiṣu śithilaṃ bandhaṃ badhnīyāt| śithilasthāne śithilo bandha upadiṣṭaḥ tatra sthāne yau vraṇau vātaśleṣmodbhavau tau samaṃ kṛtvā badhnīyāt, na gāḍhaṃ na śithilam| samasthāne samo bandha upadiṣṭaḥ, tatra sthāne vātaśleṣmodbhavau vraṇau gāḍhameva badhnīyāt| bhṛśamityādi| tadityanena gāḍhāśayaḥ parāmṛśyate| gāḍhabandhoddiṣṭe sthāne vātaśleṣmodbhavau vraṇau bhṛśaṃ-sutarāṃ, gāḍhaṃ badhnīyāt| tauvātaśleṣmodbhavau vraṇau, śīte-hemantaśiśirākhye kāle, vasante ca tryahāttryahāt-tridinaṃ tridinamantarīkṛtya, mokṣaṇiyau-mokṣaṇārhau bhavataḥ| pittaraktotthayorvraṇayorgāḍhabandhasthāne samo bandho mataḥ, na śithilaḥ| samasthāne yatra samo bandhaḥ upadiṣṭaḥ śākhāvadanādau, tatrasthayoḥ pittaraktotthayorvraṇayoḥ śithilo bandhaḥ kāryaḥ| śithilasya bandhasyāśaye yatra śithilo bandhaḥ kārya ityuktaṃ, tatra naiva bandhaḥ kārya iti| evakāro'vadhāraṇārthaḥ kṛtaḥ| tayoḥpittaraktotthayoḥ, sāyaṃprātardvau kālau mokṣa iṣyate| grīṣme śaradi cānyadoṣotthavraṇasyāpi sāyaṃprātarmokṣa iṣyate| na tu bandhena vinā vraṇo dhārya ityāha-

Like what you read? Consider supporting this website: