Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 15
athāhṛtopakaraṇaṃ vaidyaḥ prāṅmukhamāturam||16||
sammukho yantrayitvā''aśu nyasyenmarmādi varjayan||17||
anulomaṃ suniśitaṃ śastramāpūyadarśanāt||17||
sakṛdevāharettacca———————————————
||18||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
athaśabdena maṅgalavācinā saṅgrahoktamarthaṃ sūcayati| yathā (sū. a. 38)- "sumuhūrte ca dadhyakṣatānnapānarukmaratnārcitavipraṃ praṇateṣṭadevataṃ" ityādi| āhṛtaṃ-ḍhaukitaṃ samīpānītaṃ, upakaraṇaṃ-tatkālayogyaṃ yantraśastrāgnijāmbavauṣṭhapicuplotasnehamadhukalkādikaṃ, yasya tam, āturaṃ prāṅmukhaṃ-pūrvābhimukhaṃ, vaidyaḥ sammukhaḥ-pratyaṅmukho, yantrayitvā śastramāśuna vilambitaṃ, nyasyet-nikṣipet| marmādi varjayan-marmasirāsandhyād pariharan| tathā, anulomaṃ kṛtvā-na prātilomyena| kimbhūtaṃ śastram? suniśitaṃ-atitīkṣṇam| tacca śastramāpūyadarśanāt nyaset,-na tvadhikam| tat kiṃ tatraiva sthāpyam? tacca sakṛdeva-na bahūn vārān, āharet-ākarṣet|