Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pacyamāno vivarṇastu rāgī bastirivātataḥ||3||
sphuṭatīva sanistodaḥ sāṅgamardavijṛmbhikaḥ||3||

saṃrambhārucidāhoṣātṛḍjvarānidratānvitaḥ||4||
styānaṃ viṣyandayatyājyaṃ vraṇavatsparśanāsahaḥ||4||

Commentary: Hemādri’s Āyurvedarasāyana

pacyāmānasya śofasya lakṣaṇamāha-pacyamāna iti| vivarṇaḥtvāgviparītavarṇaḥ| rāgī-rañjanaśaktimān, lepauṣadhaṃ varṇantaraṃ nayatītyarthaḥ| sfuṭati-viṣliṣṭāvayatvaṃ vrajati| saṃrambho-jhaṭiti rujādivṛddhiḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sa śophaḥ pacyamāno vivarṇo-na tvaksamānavarṇaḥ| tathā rāgī-lohitavarṇaḥ| tathā, bastirivātataḥ-stabdho vātapūrṇadṛtivat| chāgādīnāṃ tu mūtrādhāro bastirityucyate| tathā, sphuṭatīva| (( tathā,)) sanistodaḥ-saha nistodena vartata iti sanistodaḥ| niyataprabandhapravṛttā rūknistodo, vicchinnā tu śūlamityucyate| sāṅgetyādi| aṅgānāṃ mardaḥ-kṣobhaḥ, sahāṅgamardavijṛmbhikāyāṃ vartata iti sāṅgamardavijṛmbhikaḥ| tathā, saṃrambhādibhiryutaḥ| anvitaśabdena pratyekaṃ saṃrambhādīnāṃ sambandhaḥ| saṃrambho-vāgviṣayātītānāṃ svasaṃvedyānāmanekarūpāṇāṃ pīḍanavighaṭṭanacchedanabhedanadaṃśanādīnāṃ rūjāṃ prādurbhāvaḥ| sarvāṅgīṇastīvrodāhaḥ| aratimān dāha uṣā ucyate| tathā, sa pacyamāno ghṛtaṃ styānamupayuktaṃ vilīnayati| tathā, sparśanaṃ na sahate vraṇavat|

Like what you read? Consider supporting this website: