Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athātaḥ śastrakarmavidhimadhyāyaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Commentary: Hemādri’s Āyurvedarasāyana

śastrakarmavidhimadhyāyaṃ vyākhyātuṃ pratijānīte-atheti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śastrasya karma śastrakarma,-śastrāvacāraṇakriyā, tasya vidhiḥ-itikartavyatā, śastrakarmavidhiḥ, tam| śeṣaṃ pūrvavat| nanu, yadyayaṃ śastrakarmavidhiḥ, tataḥ śastrakarmagrantha evādau nirdeṣṭuṃ yuktaḥ, (ślo. 14)- "prāk śastrakarmaṇaśceṣṭaṃ bhojayedannamāturam|" ityādi| na tu "vraṇaḥ sañjāyate prāyaḥ" ityādi| atrocyate| śastrakarmavidheḥ pūrvaṃ viṣayo nirdiṣṭuṃ yuktaḥ| yataḥ śastrakarmavidherupāyo'yam, ityasyaiva pūrvamupanyāso yukta ityāha-

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prāyo vraṇaḥ pākāt sañjāyate| kimbhūtāt? śvayathuḥ pūrvo yasya pākasya sa śvayathupūrvakaḥ, tasmāt| śvayathupākamantareṇāpi śastrādyabhighātāt vraṇo jāyata iti prāyograhaṇam| yasmācchvayāthupūrvakāt pākāt vraṇaḥ sañjāyate, atastameva-śvayathuṃ, upacaret-upakramet| kiṃ kurvan? pākaṃ prayatnena rakṣan| katham? suśītalepasekādibhiḥ| suśītābhyāṃ-sparśato vīryataśca, lepasekābhyām| tathā, raktamokṣaṇena| tathā, saṃśodhanenavamanena virekeṇa ca| ādigrahaṇāt kaṣāyapānaghṛtapānādīnāṃ grahaṇam| tasya ca śophasyāmapacyamānapakvākhyātistisro'vasthā bhavantītyāha-

Like what you read? Consider supporting this website: