Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tato madhyamayā'ṅgulyā vaidyo'ṅguṣṭhavimuktayā||23||

tāḍayet——————————————————————

||23||

Commentary: Hemādri’s Āyurvedarasāyana

śirotthāpanavidhimāha-tata iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sparśena tathā'ṅguṣṭhapīḍanairvotthitāṃ jñātvā, ūrdhvadaṇḍasirāyā madhye nyasya phaloddeśe suniṣkampaṃ vāmahastagṛhītayā kuṭhāryā sirāṃ lakṣayet| tadvacca mokṣayet| yathaiva lakṣayettathaivetyarthaḥ| vrīhimukhena punastāḍayan-vyathayan, tathā'ṅguṣṭhādinā pīḍayan, enāṃ-kuṭhārikāviṣayajāṃ sirāṃ, vidhyet| nanu, kuṭhārikāviṣaye kathaṃ vrīhivaktrasya prayogaḥ? yataḥ 'apavādaviṣayaṃ parihṛtyotsargaḥ pravartate' iti nyāyāt vrīhivaktrasyaiva sāmānyena prayogo'nujñātaḥ| tathā cāha

(hṛ. sū. a. 26|11)- "vrīhivaktraṃ prayojyaṃ ca tatsirodarayorvyadhe|" iti| kuṭhāryāḥ punarviśeṣo'bhihitaḥ (hṛ. sū.

a. 26|12)-"tayordhvadaṇḍayāvidhyeduparyasthnāṃ sthitāṃ śirām|" iti| tasmādayuktametat| atrocyate jñāpakam| kuṭhārikāviṣaye vrīhivaktrasya prayogo nyāyya eva| yadayamācāryo vakṣyati (ślo.33)-"māṃsale nikṣipeddeśe vrīhāsyaṃ vrīhimātrakam|" iti| anena hi vacanena granthakāra idaṃ pratyapādayat,-bahumāṃse śarīrāvayave vrīhimukhaṃ vrīhimātraṃ nikṣepyam, anyatra tvāśayānurodhena vrīhivaktrasya prayogaḥ kārya iti| anenaivābhiprāyeṇa śāstrakṛtā "pramāṇaparimāṇābhyāṃ saṅkhyāyāścāpi saṃśaye mātrac vaktavyaḥ ityanena mātrac kṛtaḥ| anyathā tu spaṣṭaṃ kṛtvā "vrīhipramāṇaṃ vrīhyāsyaṃ māṃsale nikṣipedvyadhe|" iti pāṭhaṃ kuryāt| tasmādyukto vrīhimukhasya kuṭhārikāviṣaye prayoga iti|

25

Like what you read? Consider supporting this website: