Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha snigdhatanuḥ sajjasarvopakaraṇo balī||18||
kṛtasvastyayanaḥ snigdharasānnapratibhojitaḥ||19||
agnitāpātapasvinno jānūccāsanasaṃsthitaḥ||19||

mṛdupaṭṭāttakeśānto jānusthāpitakūrparaḥ||20||
muṣṭibhyāṃ vastragarbhābhyāṃ manye gāḍhaṃ nipīḍayet||20||
dantaprapīḍanotkāsagaṇḍādhmānāni cācaret||21||

pṛṣṭhato yantrayeccainaṃ vastramāveṣṭayannaraḥ||21||
kandharāyāṃ parikṣipya nyasyāntarvāmatarjanīm||22||
eṣo'ntarmukhavarjyānāṃ sirāṇāṃ yantraṇe vidhiḥ||22||

Commentary: Hemādri’s Āyurvedarasāyana

śirāvyadhavidhimāha-atheti| alpaṃ snigdhaṃ rasānnaṃsnigdharasānnaprati| "suppratinā mātrārthe" ityvyayībhāvaḥ| saṅgrahe tu (sū.a. 36)-"vyādhibalasātmyādyapekṣya snigdhaṃ jāṅgalarasaṃ yavāgūṃ pāyayitvā muhūrtamātramāśvāsitaṃ pūrvāhṇe'parāhṇe |" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

athetyānantarye| snigdhā tanuryasya sa snigdhatanuḥ|

tathā, sajjāni-praguṇāni, (( sarvāṇi)) upakaraṇāni-vastraṣaṇḍapaṭodakasnehagair yasya sa sajjasarvopakaraṇaḥ| tathā, balīpuṣṭaḥ| tathā, kṛtaṃ svastyayanaṃ-balimaṅgalahomādikaṃ, yasya sa kṛtasvastyayanaḥ| tathā, snigdharasayuktenānnena pratibhojitaḥ| tathā, agnitāpaścātapaśca, tābhyāṃ svinnaḥ| tathā, jānutulye uccāsane, saṃsthitaḥ-samupaviṣṭaḥ| tathā, mṛdunā-sūkṣmeṇa, vastrapaṭṭenātto-gṛhīto baddhaḥ keśānto yasya sa evam| tathā, jānunoḥ sthāpitau kūrparau yena sa evam| tathā, muṣṭibhyāṃ vastragarbhābhyāṃ manye'tiśayena pīḍayet| tathā, dantaprapīḍanādīnyācaret| enaṃ cāturaṃ pṛṣṭhadeśe vasanamāveṣṭayannaro yantrayet| katham? grīvāyāṃ vastraṃ parikṣipya, tathā'ntaḥ-madhye, vāmatarjanīṃ nyasya| sirāṇāṃ yantraṇa eṣa vidhiḥ-etadvidhānam| kimbhūtānām? antarmukhavarjyānām|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tato-yantraṇādanantaraṃ, vaidyo'ṅguṣṭhavimuktayā vāmapāṇijayā madhyamayā'ṅgulyā tāḍayet|

Like what you read? Consider supporting this website: