Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

stratāsṛjaḥ pradehādyaiḥ śītaiḥ syādvāyukopataḥ||55||
satodakaṇḍūḥ śophastaṃ sarpiṣoṣṇena secayet||26|| 1/2||26||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne śastravi-dhirnāma ṣaṅviṃśo'dhyāyaḥ||26||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

srutaraktasya narasya śītalaiḥ pralepādibhisthodakaṇḍūyutaḥ śopho vātakopāt syāt| taṃ-tādṛśaṃ śophaṃ, ghṛtenoṣṇena secayediti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkā-yāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne śastravidhirnāma ṣaḍviṃśo'dhyāyaḥ samāptaḥ|| 26||

Commentary: Hemādri’s Āyurvedarasāyana

srutaraktasya śītopacārātiśaye doṣamāhasrutāsṛja iti| uktadoṣe pratīkāramāha-tamiti| saṅgrahe tu (sū.a. 35)-"sarvāsāṃ ca paraṃ pramāṇamaṣṭādaśāṅgulāni| tatra catuṣpañcaṣaḍaṅgulā nṛṣu yojayet| gajavājiṣvaparāḥ| tāsu sukumārāstanutvaco'lpaśiraskā bṛhadadharakāyāśca striyaḥ| viparītāḥ pumāṃso'rddhacandrākṛtipurovṛttāśca| tatra bahudoṣeṣu cirotthiteśu cāmayeṣu pumāṃso yojayitavyāḥ| striyo viparīteṣu| jalaukasastvārdracarmādyupāyairgṛhītvā surabhipaṅkagarbhe nave ghaṭe sthāpayet| śṛṅgāṭakakaserukaśālūkaśaivālamṛṇālavallūramṛtsrāpuṣkarabījacūrṇaṃ svāduśītaṃ svacchaṃ ca toyamannapānārthe tābhyo dadyāt| lālādikothaparihārarthameva ca tryahāntryahāt purvamannapānamapanīyānyaddadyāt| pañcāhācca tadvidha eva ghaṭāntare tāḥ sañcārayet|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| śastraprakaraṇaṃ nāma sāmastyena nirūpitam|| 26||10

Like what you read? Consider supporting this website: