Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

gātraṃ baddhopari dṛḍhaṃ rajjvā paṭṭena samam||51||
snāyusandhyasthimarmāṇi tyajan pracchhānamācaret||51||

adhodeśapravisṛtaiḥ padairuparigāmibhiḥ||52||
na gāḍhaghanatiryagbhirna pade padamācaran||52||

pracchaanenaikadeśasthaṃ grathitaṃ jalajanmabhiḥ||53||
harecchṛṅgādibhiḥ suptamasṛgvyāpi śirāvyadhaiḥ||53||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

gātraṃ rajjvā paṭṭena dṛḍhaṃ samaṃ baddhopari pracchanīyapradeśasya, tathā snāyvādi pariharan, pracchānaṃ kuryāt| katham? adhodeśātpravisṛtaiḥpravṛttaiḥ, padairuparigāmibhiḥ-ūrdhvaprasāribhiḥ| kimbhūtaiḥ padaiḥ? na gāḍhaiḥ-na kharaiḥ, na ghanaiḥ-na nirantaraiḥ, na ca tiryagbhiḥ-tiraścīnaiḥ| tathā, pade padaṃ nācaran-padasyopari padamakurvannityarthaḥ| ekadeśasthitaṃ raktaṃ pracchānenākarṣet| grathitaṃ granthyarbudādiṣu raktaṃ jalaukābhirapaharet| suptaṃniścetanaṃ sat sthāne prasuptyādivikāri, śṛṅgādibhirharet| vyāpi-sarvaśarīrasya, lohitaṃ śirāvyadhairākarṣet|

§5790 5

Commentary: Hemādri’s Āyurvedarasāyana

pracchānavidhimāha-gātramiti| padaiḥ-śastrakṛtaiḥ| adhodeśapravisṛtaiḥadhastādākṛṣṭaśastrairadhodeśamārabhyordhvamūrdhvaṃ kriyamāṇaiḥ| pracchānasya viṣayamāha-pracchāneneti| jalaukasāṃ viṣayamāha-grathitamiti| grathitaṃ-granthībhūtam| śṛṅgālābughaṭikānāṃ viṣayamāha-śṛṅgādibhiriti| suptaṃ ajñātasparśam| śirāvyadhasya viṣayamāha-vyāpīti| vyāpisarvadehastham|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

piṇḍite rakte pracchhānaṃ syāt|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: