Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

syānnavāṅgulavistāraḥ sughano dvādaśāṅgulaḥ||33||
kṣau mapatrorṇakauśeyadukūlamṛducarmajaḥ||33||
vinyastapāśaḥ susyūtaḥ sāntarorṇārsthaśastrakaḥ||34||
śalākāpihitāsyaśca śastrakośaḥ susañcayaḥ||34||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

navāṅgulavistāraḥ śastrakośaḥ syāt| tathā, suṣṭhu ghanonibiḍaḥ| tathā, dvādaśāṅgulapramāṇo dairdhyeṇa| tathā, kṣau mādijaḥ| tathā, vinyastaḥ-kṛtaḥ, pāśo yasya sa vinyastapāśaḥ| tathā, suṣṭhu syūtaḥ| tathā, sāntarāṇisavyavadhānāni, ūrṇāsthāni śastrāṇi yasmin sa sāntarorṇāsthaśastrakaḥ| tathā, śalākayā pihitaṃ-sthagitaṃ, āsyaṃ yasya sa evam| tathā, śobhanaḥ sañcayo yasya sa susañcayaḥ, nāpitabhāṇḍikāvat| tantrāntare coktam "niśānī tu śastrāṇāṃ ślakṣṇā śilikā māṣamudgaprabhā" ityādi|

Commentary: Hemādri’s Āyurvedarasāyana

sukumārabālānāmastravisrāvaṇārthaṃ jalaukaso nirdidikṣurāhaśastrasthāpanārthaṃ śastrakośamāha-syāditi| saṅgrahe tu (sū.a. 34)-"hasta eva cātra pradhānatamastadadhīnatvādyantraśastrāṇām| tatra kṣāreṇa pāyitaṃ śastraṃ śaraśalyāsthicśedaneṣu, udakena māṃsacśedane, tailena pāṭanabhedanaśirāvyadhasnāyucśedaneṣu ca prayuñjīta| dhārā punarbhedanānāṃ māsūrī, lekhanānāmardhamāsūrī, vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī, śedanānāmardhakaiśikī| niśānī tu teṣāṃ ślakṣṇā śilikā māṣamudgaprabhā| dhārāsaṃsthāpanaṃ ca śālmalīphalakam| atha yogyā| na cādhikṛtaśāstre'pyakṛtayogyaḥ, yogyā-abhyāsaḥ, subahuśo vā'pyadṛṣṭakarmā śastrakarmaṇi pravarteta, śirāsnāyumarmādivyāptatvāddehasya| tasmāt saromacarmapuṣpaphalālābutrapusodakapaṅkapūrṇadṛtibastivadhramāṃsapeśikotpalanālādiṣu yathārhamāharaṇādiyogyāṃ kuryāt| tathā ṅaṭapārśvasrotasyambhobhiḥ paripūrṇena netreṇa bastipīḍanayogyām| mṛdumāṃsakhaṇḍeṣvagnikṣārāvacaraṇayogyām| pustamayapuruṣāṅgapratyaṅgeṣu bandhanayogyām| api ca| yuktakārī bhiṣagbubhūṣuḥ puruṣaṃ sampūrṇagātramaviṣahatamadīrṅavyādhipīḍitaṃ niṣkṛṣṭāntramavahantyāmāpagāyāṃ muñjabalvajaveṣṭitaṃ pañjarasthamaprakāśe deśe kothayet| taṃ samyakprakuthitaṃ coddhṛtyāyatadehaṃ kṛtvośīraveṇukūrcādīnāmanyatamena śanaiḥśanairavaṅṛṣya tvagādīn sarvāneva vāhyābhyantarānaṅgasirāsrāyvādīnavayavānācāryopadarśitenāgamena cakṣuṣā ca lakṣayet| iti śāstreṇa yaddṛṣṭaṃ dṛṣṭaṃ pratyakṣataśca yat| samāgataṃ tadubhayaṃ bhūyo jñānaṃ vivardhayet||" iti|

Like what you read? Consider supporting this website: