Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vṛttā gūḍhadṛḍhāḥ pāśe tisraḥ sūcyo'tra sīvane||20||
māṃsalānāṃ pradeśānāṃ tryasrā tryaṅgulamāyatā||20||
alpamāṃsāsthisandhisthavraṇānāṃ dvyaṅgulāyatā||21||

vrīhivaktrā dhanurvaktrā pakvāmāśayamarmasu||21||
sārdhadvyaṅgulā————————————||22||

Commentary: Hemādri’s Āyurvedarasāyana

sūcītrayamāha-vṛttā iti| pāśe-chidrasthāne, gūḍhā dṛḍhāśca| ā ra0-tatra tryaṅgulāṃ sūcīmāha-māṃsalānāmiti| ā ra0-dvyaṅgulāṃ sūcīmāha-alpamāṃseti| ā ra0-sārddhyaṅgulāṃ sūcīmāha-vrīhivakreti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atra-eṣu śastreṣu madhye, sīvane-sīvanaviṣaye, tisraḥ sūcyaḥ syuḥ| kimbhūtāḥ? vṛttāḥ-vartulāḥ, pāśe gūḍhāstathā dṛḍhāḥ sāratvāt| āsāṃ ca pratyekaṃ saṃsthānaviśeṣeṇa viśeṣopayogamāha-sa0-māṃsalānāṃ-bahumāṃsānāṃ, śarīradeśānāṃ tryasrā mukhe sūcī syāt| saṅgrahe'pyavocat5 (sū.a.34)-"tryasrāgrā" iti| tryasreti cintyam| tathā, tryaṅgulamāyatātryaṅguladīrghā| vṛttatvaṃ dṛḍhapāśatvaṃ coktameva sāmānyalakṣaṇena| sa0-alpamāṃsānāṃ vraṇānāṃ sandhyasthisaṃśritānāṃ ca dvyaṅgulamāyatā-dīrghā| vṛttamukhatvaṃ cāsyāḥ sāmānyenoktam| tṛtīyāmāha-sa0- 10 vrīhimukhā, cāpavat kuṭilā, dairghyeṇa dve'ṅgule sārdhe syāt| ca pakvāśaya āmāśaye marmasu ca vraṇānāṃ sīvane yojyā|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tāḥ-sūcyaḥ, sarvato vartulā dairghyeṇa caturaṅgulāḥ kūrca ityucyate| kimbhūtāḥ? vṛtta ekasmin pīṭhe saṃsthitāḥ| tathā, saptasaṅkhyā aṣṭau | tathā, śobhanaṃ bandhanaṃ yāsāṃ tāḥ subandhanāḥ| ata evedaṃ śastraṃ sūcīkūrcasaṃjñaṃ śaṃsanti| tathā cārśaścikitsite jagāda 5 (hṛ. ci. a. 8|29)- "arśobhyo jalajaśśastrasūcīkūrcaiḥ" ityādi| sa ca-subaddhasaptāṣṭasūcīkaḥ kūrco, nīlikādiṣu ca kuṭṭanaviṣaye yojyaḥ| upalakṣaṇārthatvāccāsya(sau) śvitrendraluptādiṣvapi yojyaḥ|

Like what you read? Consider supporting this website: