Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vṛttā gūḍhadṛḍhāḥ pāśe tisraḥ sūcyo'tra sīvane||20||
māṃsalānāṃ pradeśānāṃ tryasrā tryaṅgulamāyatā||20||
alpamāṃsāsthisandhisthavraṇānāṃ dvyaṅgulāyatā||21||

vrīhivaktrā dhanurvaktrā pakvāmāśayamarmasu||21||
sārdhadvyaṅgulā————————————||22||

Commentary: Hemādri’s Āyurvedarasāyana

sūcītrayamāha-vṛttā iti| pāśe-chidrasthāne, gūḍhā dṛḍhāśca| ā ra0-tatra tryaṅgulāṃ sūcīmāha-māṃsalānāmiti| ā ra0-dvyaṅgulāṃ sūcīmāha-alpamāṃseti| ā ra0-sārddhyaṅgulāṃ sūcīmāha-vrīhivakreti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atra-eṣu śastreṣu madhye, sīvane-sīvanaviṣaye, tisraḥ sūcyaḥ syuḥ| kimbhūtāḥ? vṛttāḥ-vartulāḥ, pāśe gūḍhāstathā dṛḍhāḥ sāratvāt| āsāṃ ca pratyekaṃ saṃsthānaviśeṣeṇa viśeṣopayogamāha-sa0-māṃsalānāṃ-bahumāṃsānāṃ, śarīradeśānāṃ tryasrā mukhe sūcī syāt| saṅgrahe'pyavocat5 (sū.a.34)-"tryasrāgrā" iti| tryasreti cintyam| tathā, tryaṅgulamāyatātryaṅguladīrghā| vṛttatvaṃ dṛḍhapāśatvaṃ coktameva sāmānyalakṣaṇena| sa0-alpamāṃsānāṃ vraṇānāṃ sandhyasthisaṃśritānāṃ ca dvyaṅgulamāyatā-dīrghā| vṛttamukhatvaṃ cāsyāḥ sāmānyenoktam| tṛtīyāmāha-sa0- 10 vrīhimukhā, cāpavat kuṭilā, dairghyeṇa dve'ṅgule sārdhe syāt| ca pakvāśaya āmāśaye marmasu ca vraṇānāṃ sīvane yojyā|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tāḥ-sūcyaḥ, sarvato vartulā dairghyeṇa caturaṅgulāḥ kūrca ityucyate| kimbhūtāḥ? vṛtta ekasmin pīṭhe saṃsthitāḥ| tathā, saptasaṅkhyā aṣṭau | tathā, śobhanaṃ bandhanaṃ yāsāṃ tāḥ subandhanāḥ| ata evedaṃ śastraṃ sūcīkūrcasaṃjñaṃ śaṃsanti| tathā cārśaścikitsite jagāda 5 (hṛ. ci. a. 8|29)- "arśobhyo jalajaśśastrasūcīkūrcaiḥ" ityādi| sa ca-subaddhasaptāṣṭasūcīkaḥ kūrco, nīlikādiṣu ca kuṭṭanaviṣaye yojyaḥ| upalakṣaṇārthatvāccāsya(sau) śvitrendraluptādiṣvapi yojyaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: