Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ṣaḍviṃśatiḥ sukarmārairghaṭitāni yathāvidhi||1||
śastrāṇi romavāhīni bāhulyenāṅgulāni ṣaṭ||1||
surūpāṇi sudhārāṇi sugrahāṇi ca kārayet||2||
akarālāni sudhmātasutīkṣṇāvartite'yasi||2||
samāhitamukhāgrāṇi nīlambhojacchavīni 5

ca||3||

nāmānugatarūpāṇi sadā sannihitāni ca||3||
svonmanārdhacaturthaaṃśaphalānyekaikaśo'pi ca||4||
prāyo dvitrāṇi, yuñjīta tāni sthānaviśeṣataḥ||4||

(maṇḍalāgraṃ vṛddhipatramutpalādhyarddhadhārake||1||
sarpaiṣaṇyau vetasākhyaṃ śarāryāsyatrikūrcake||1||

kuśāsyaṃ sāṭavadanamantarvakrārdhacandrake

(kam)||2||
vrīhimukhaṃ kuṭhārī ca śalākāṅguliśastrake||2||
baḍiśaṃ karapatrākhyaṃ kartarī nakhaśastrakam||3||
dantalekhanakaṃ sūcyaḥ kūrco nāma khrajāhvayam||3||

ārā caturvidhākārā tathā syātkarṇavedhanī(nam)||3.5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bāhulyena śastrāṇi ṣaḍaṅgulāni bhavanti| tathā ṣaḍviṃśatisaṅkhyāni, tathā sukarmāraiḥ-karmakuśalairnaraiḥ, yathāvidhi (( ghaṭitāni))-samyaṅniṣpāditāni, tathā romavāhīnilomaśātanasamarthāni, tathā surūpāṇi-śobhanākārāṇi, tathā sudhārāṇi-śobhanadhārāṇi, tathā sukhena gṛhyantesugrahāṇi ca, kārayet| kva? ayasi| kīdṛśe? suṣṭhu dhmātaṃ sudhmātaṃ, tathā sutīkṣṇaṃ svāvartitaṃ ca yadayaḥ-śastraṃ, tasmin| kīdṛśāni śastrāṇi? akarālānisudarśanāni| tathā, samāhitaṃ-suṣṭhukṛtaṃ, mukhāgraṃphalaṃ, yeṣāṃ tāni samāhitamukhāgrāṇi| tathā, nīlotpaladyutīni| tathā, nāmnā'nugataṃ rūpaṃ yeṣāṃ tānianvarthanāmānītyarthaḥ| tathā, sarvakālaṃ sannihitānisamīpasthāni| tathā, svaṃ ca tadunmānaṃ ca svonmānaṃātmīyaṃ pramāṇaṃ, tasmātsakāśādardham, tasya caturthāṃśaḥaṣṭabhāgaḥ, phalaṃ yeṣāṃ tānyevam| api ceti samuccaye| evaṃvidhāni śastrāṇyekaikaśaḥ sthānaviśeṣāt dvitrāṇi prayuñjīta| ekaikaśa iti "ekaṃ bahuvrīhivat " iti dvitvasublopau, tataḥ śaspratyayaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

śastrāṇāṃ sāmānyalakṣaṇamāha-ṣaḍviṃśatiriti| sukarmāraiḥuttamalohakāraiḥ| romavāhīni-romacchedīni| akarālāniārjavavanti| ayasi-lohe ghaṭitāni, tṛtīyārthe saptamī| samāhitaṃsamyagghāṭitaṃ, mukhāgraṃ-phalaṃ, yeṣāṃ tāni| svonmānasyaaṅgulaṣaṭkasya, ardhacaturthāṃśaḥ-adhyuṣṭo bhāgaḥ,-saptamāṃśadvayasahitaṃ yavadaśakam, tatparimāṇaṃ phalaṃ yeṣāṃ tāni| ekaikaśo dvitrāṇi-pratyekaṃ dve trīṇi , kārayet| ṣaḍviṃśaterupayogamāha-yuñjīteti|

Like what you read? Consider supporting this website: