Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

arśasāṃ gostanākāraṃ yantrakaṃ caturaṅgulam||16||
nāhe pañcāṅgulaṃ puṃsāṃ pramadānāṃ ṣaḍaṅgulam||17||
dvicchhidraṃ darśane vyādherekacchhidraṃ tu karmaṇi||17||

madhye'sya tryaṅgulaṃ chhidramaṅguṣṭhodaravistṛtam||18||
ardhāṅgulocchhritodvṛttakarṇikaṃ ca tadūrdhvataḥ||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

arśasāṃ sambandhi yantrakaṃ gostanākṛti caturaṅgulaṃ mānato dairghyeṇa syāt| yantrakamityākarṣakaṃ syāt| nāhe-pariṇāhe, pañcāṅgulam| yatpañcāṅguladīrgheṇa sūtreṇa veṣṭyate, tatpramāṇaṃ sthaulyamityarthaḥ| etat puṃsāmeva pañcāṅgulaṃ nāhe syāt| strīṇāṃ tu pariṇāhe ṣaḍaṅgulaṃ yantrakaṃ syāt, svabhāvata eva tāsāṃ gudasya mahattvāt| vyādherdarśane dvicchhidraṃubhayapārśvacchhidraṃ yantram| karmaṇi-śastrakṣārādyavacāraṇe, ekacchhidraṃ yantram| asya yantrasya madhye tryaṅgulaṃ chhidram| aṅhguṣṭhamadhyatulyavistāraṃ, tathā tadūrdhvato'rdhāṅgulocchhritā uddṛttā karṇikā yasya tadevam|

Commentary: Hemādri’s Āyurvedarasāyana

arśoyantrākhyāṃ nāḍīmāha-arśasāmiti| caturaṅgulaṃ dairghye| pariṇāhe tu puṃsāṃ pañcāṅgulaṃ, strīṇāṃ ṣaḍaṅgulam| vyādherdarśane dvicchidram, kṣārādiyojane tu śeṣāṅgaparirakṣāyāmekacchidram| dvicchidrasya tu dvayoḥ pārśvayoścchidram, ekacchidrasyaikasmin pārśve| tacca tryaṅguladairghyamaṅguṣṭhodaravistāraṃ madhye kāryam| chidrādurdhvabhage mūle'rdhāṅgulocchrāyā bahiḥkuñcitāgrā karṇikā kāryā|

Like what you read? Consider supporting this website: