Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yavamāṣamayīṃ pālīṃ netrakośādbahiḥ samām||4||
dvyaṅguloccāṃ dṛḍhāṃ kṛtvā yathāsvaṃ siddhamāvapet||5||
sarpirnimīlite netre taptāmbupravilāyitam||5||
naktāndhyavātatimirakṛcchhrabodhādike vasām||6||

āpakṣmāgrāt————————————————- 5

||6||§5292

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yavairmiśrā māṣā yavamāṣāḥ, taiḥ kṛtā yavamāṣamayī, tām| tādṛśīṃ pālīṃ netrakośādbāhyata ubhayapārśvayoḥ samāṃ-animnonnatāṃ kṛtvā, yathāyogaṃ doṣadūṣyādyanurodhāt pakvaṃ ghṛtaṃ nimīlite-anunmiṣite locane kṣipet| atha pālyā ucchhrāyamāha-dvyaṅguloccāṃ,- 5 dvyaṅgulocchhrāyavatīm| tathā dṛḍhāṃ nibiḍhāṃ, yathā sneho na sravet| kīdṛśaṃ sarpiḥ? taptena jalena prakarṣeṇa vilāyitaṃ-dravīkṛtam| naktāndhyetyādi| rātryandhyādiṣu vasāṃ yathāsvauṣadhasiddhāṃ tathaiva vilāyitāmāvapet| katham? āpakṣmāgrāt,-pakṣmāgrāṇi yāvannimagnāni tāvatsarṣirādimāvapediti|

Commentary: Hemādri’s Āyurvedarasāyana

tapraṇavidhimāha-uttānaśāyina iti| taptāmbupravilāyitaṃuṣṇāmbukumbhīvāṣpeṇa dravīkṛtam| naktāndhyādiṣu tu sarpiḥsthāne vasāmāvapet| āpakṣmāgrāt-pakṣmāgramajjanaṃ yāvat| saṅgrahe tu (sū.a. 33)-"atha divasasyāṣṭame bhāge gate śeṣe nirvātātaparajodhūme kṛtanīlapītānyatarajavanikek veśmani jīrṇabhuktasya sukhaśayanagatasyottānasya sumṛditamāśapiṣṭakalkena netrakośādbahirvdyaṅgulocchrāyāvādhārau parimaṇḍalāvasambādhau samāvaparisrāviṇau kṛtvā, tatroṣṇodakapravilīnaṃ nimīlite netre yathārhauṣadhavipakvaṃ kṣīraṃ sarpirmaṇḍaṃ secayet| yāvannimagnānyakṣipakṣmāṇi bhrūromāṇi ca|" iti|

Like what you read? Consider supporting this website: