Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nayane tāmyati stabdhe śuṣke rūkṣe'bhighātite||1||
vātapittāture jihme śīrṇapakṣmāvilekṣaṇe||1||
kṛcchronmīlaśirāharṣaśirotpātatamorjunaiḥ||2||

syandamanthānyatovātavātaparyāyaśukrakaiḥ||2||
āture śāntarāgāśruśūlasaṃrambhadūṣike||3||
nivāte tarpaṇaṃ yojyaṃ śuddhayormūrddhakāyayoḥ||3||
kāle sādhāraṇe prātaḥ sāyaṃ vottānaśāyinaḥ||4||

Commentary: Hemādri’s Āyurvedarasāyana

tarpaṇasya viṣayaṃ deśaṃ kālaṃ cāha-nayana iti| tāmyatiavalokanāsamarthe| jihye-vakre| āvilekṣaṇe-aspṛṣṭadarśane| kṛcchronmīlādibhirdaśabhirvyādhibhirāture nivṛttarāgādipañcake netre tarpaṇaṃ yojyam| tacca nivāte deśe nasyādau kṛte prātaḥ sāyaṃ yojyam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

cakṣuṣi mlāyati sati, tathā stabdhādiguṇe tarpaṇaṃ kāryam| tathā, śīrṇe pakṣmaṇī yasya tadevam| āvilaṃaspaṣṭaṃ, īkṣaṇaṃ-darśanaṃ, yasya tadevam| śīrṇapakṣma ca tadāvilekṣaṇaṃ ca, tattasmin| tathā kṛcchronmīlādayaḥakṣirogeṣu vakṣyante| kṛcchronmīlaśca śirāharṣaśca śirotpātaśca tamaścārjunaśca, tairāture| tathā syandaśca manthaścānyatovātaśca vātaparyāyaśca śukrakaṃ ca, tairāture| (( tathā, nasyānarhe| yato vakṣyati (ślo-21)"tarpaṇaṃ puṭapākaṃ ca nasyānarhe na yojayet|" iti| tathā, śāntāḥ śamaṃ gatāḥ, rāgāśruśūlasaṃrambhadūṣikā yasminnayane tasmin| kīdṛśi sthāne? nivāte,vigatānile| upalakṣaṇaṃ cedam| vigatātaparajodhūmādika ityapi draṣṭavyam| kīdṛśayormastakadehayoḥ?

śuddhayoḥ,-yathāyogaṃ vamanavirecananasyaiḥ kṛtaśu ddhyorityarthaḥ| kīdṛśi kāle? sādhāraṇe,-vasantādike| kadā? sāyaṃ prātarvā, doṣadūśyādyapekṣayā| kīdṛśasyāturasya? uttānaśāyina iti śayanasthasyottānasyetyarthaḥ|

Like what you read? Consider supporting this website: