Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 12
daśāṅgulā tanurmadhye śalākā mukulānanā||12||
praśastā, lekhane tāmrī, ropaṇe kālalohajā||13||
aṅgulī ca, suvarṇotthā rūpyajā ca prasādane||13||
Commentary: Hemādri’s Āyurvedarasāyana
śalākāmāha-daśāṅguleti| lekhane śalākāmāha-lekhane tāmrīti| ropaṇe śalākāmāha-ropaṇa iti| prasādane śalākāmāhasuvarṇottheti|
Commentary: Aruṇadatta’s Sarvāṅgasundarā
daśāṅgulā rājamāṣasthūlā śalākā praśastā| madhye tanuḥ| tathā, mukulākāre ānane-mukhe dve'pi, yasyāḥ sā mukulānanā| lekhanāñjane tāmrī śalākā praśastā| ropaṇe ca kālalohotthā(lohajā)-kṛṣṇaśastrodbhavā| aṅgulī ca-hastāvayavaviśeṣo, ropaṇa eva śastaḥ| evaṃ prasādane'ñjane suvarṇotthā kanakodbhavā, rajatodbhavā ca śalākā praśastā|
Commentary: Hemādri’s Āyurvedarasāyana
añjanakalpanābhedānāha-piṇḍaiti| piṇḍoguṭikā| rasakriyāavalehaḥ| kalpanātrayasya viṣayatrayamāha-gurāviti|