Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jale sthitāmahorātramiṣīkāṃ dvādaśāṅgulām||19||
piṣṭairdhūmauṣadhairevaṃ pañcakṛtvaḥ pralepayet||19||
vartiraṅguṣṭhakasthūlā yavamadhyā yathā bhavet||20||

chhāyāśuṣkāṃ vigarbhāṃ tāṃ snehābhyaktāṃ yathāyatham||20||
dhūmanetrārpitāṃ pātumagnipluṣṭāṃ prayojayet||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rātriṃdivaṃ salile uṣitāṃ dairghyeṇa dvādaśāṅgulāmiṣīkāṃdarbhatūlīṃ, pañcakṛtvaḥ-paścavārān, dhūmoktairauṣadhaiḥ piṣṭaiḥ prakarṣeṇa lepayet| yathā'ṅguṣṭhakasthūlā yavamadhyā vartiḥ syāt| etadākṛtividhānaṃ ca trividhe'pi netrake varteḥ sukhapraveśārtham| tāmiṣīkāṃ (tāṃ varti) chāyāyāṃ viśuṣkāṃ vigatagarbhāṃ (vigarbhāṃ)-apanīteṣīkāṃ, tathā snehena-ghṛtādinā yathāsvamabhyaktāṃ, tathā, dhūmanetrasya yadaṅguṣṭhapramāṇaṃ chidraṃ tatrārpitāṃ, tathā'gnipluṣṭāṃ aṅgārapradīptāṃ, pātuṃ-pānārthaṃ, prayojayet|

Commentary: Hemādri’s Āyurvedarasāyana

dhūmapānārthaṃ dhūmavarttimāha-jale sthitāmiti| haṣīkāṃkāśaśalākām| dhūmauṣadhaiḥ-yathoktairagurvādibhiḥ, pañcabhirlepairaṅguṣṭhasthūlā yavamadhyā yathā bhavettathā viśoṣya viśoṣya pralepayet| dhūmavartyā dhūmapānaprakāramāhachāyāśuṣkāmiti| vigarbhāṃ-apanīteṣīkām| yathāyathaṃmṛdumadhyatīkṣṇaiḥ snehairabhyaktām| saṅgrahe tu (sū.a.30)-"iṣīkāmadhyaṃ navāṅgulaṃ lepayet| pratilepaṃ cākṣamātraṃ lepadravyam|" ityuktam|

Commentary: Hemādri’s Āyurvedarasāyana

kāsināṃ dhūmapāne viśeṣamāha-śarāvasampuṭeti| śarāvasampuṭaḥsaṅgrahoktaḥ (sū.a. 30)-"kāsaghnaṃ tu cūrṇaṃ gulikāṃ nirdhūmadīptasthirāṅgārapūrṇe susaṃsthite śarāve prakṣipyāntena budhnavṛttacchidreṇa śarāveṇa pidhāya"iti|

Like what you read? Consider supporting this website: