Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

snigdho madhyaḥ sa tīkṣṇaśca, vāte vātakaphe kaphe||2||

yojyaḥ——————————————————————||2||§4887

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sa ca dhūmaḥ snigdhamadhyatīkṣṇabhedena tridhā| yathākramaṃ vāte snigdho, vātakaphe madhyaḥ, kaphe tīkṣṇo, yojyaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

dhūmabhedānāha-snigdha iti| saṅgrahe tu (sū. a. 30)"tatra śamanaḥ prāyogiko madhyama iti paryāyāḥ, bṛṃhaṇaḥ snehano mṛduriti, śodhano virecanastīkṣṇa iti ca|"iti| "tathā kāsaghno vāmano vraṇadhūpanaścha|" inyanyadbhedatrayam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

raktapittārtyādiṣu dhūmo nāvachāraṇīyaḥ| nanu, vāte vātakaphe kaphe ca dhūmasyānujñātatvāt pittārtau prāptireva nāsti| tatkiṃ pratiṣedhena? brūmaḥ| vātaprakṛtervātapittārtau satyāṃ kaścidbhiṣakpāśo bhrāntyā prakṛtyanurūpopakramacikīrṣayā dhūmaṃ yojayet, tanniṣedhārthamidamuktam| athavā vātaśleṣmaprakṛteḥ pittārtau pittaprakṛtervā vātaśleṣmārtau dhūmo na yojya iti pratipādanaarthamidaṃ gaditam| aśiśabdo matsyādiṣu viṣānteṣu pratyekaṃ yojyaḥ| atra ca yathāsambhavaṃ pānaṃ madyādeḥ, bhojanaṃ cha matsyādeḥ aśanaśabdenocyate| caturvidhe'pyāhāre aśanaśabdenāstyeva vyavahāraḥ| yathā (hṛ.sū.a. 8|1)-"mātrāśī sarvakālaṃ syāt" iti kecicca yavāgūpāyinyapi dhūmapānaṃ necchanti|

Like what you read? Consider supporting this website: