Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīvantījaladevadārujaladatvak'a'asevyagopīhimaṃ dārvītvaṅmadhukaplavāguruvarīpuṇḍrāhvibilvotpalam||37||
dhāvanyau surabhiṃ sthire kṛmiharaṃ patraṃ truṭiṃ reṇukāṃ kiñjalkaṃ kamalādbalāṃ śataguṇe divye'mbhasikvāthayet||37||

tailādrasaṃ daśaguṇaṃ pariśeṣya tena tailaṃ paceta salilena daśaiva vārān||38||
pāke kṣipecca daśame samamājadugdhaṃ nasyaṃ mahāguṇamuśantyaṇutailametat||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jīvantyādīni dravyāṇi divye jale kvāthayet| gopī-sārivā| plavaṃ-gopāladamanākhyam| puṇḍrāhvaṃ-prapauṇḍarīkam| dhāvanyau-kaṇṭakārikāmahoṭikākhye| surabhiḥ-sallakī| sthire-śālīparṇīpṛśniparṇyau| kṛmiharaṃ-viḍaṅgam| atra tailasamāni dravyāṇi grāhyāṇīti vṛddhavaidyavyavahāraḥ| ākāśādeva paṭādibhirgṛhītaṃ jalaṃ divyamucyate| tacca tailācchataguṇaṃ gṛhītvā tāvatkvāthayet, yāvaddaśaguṇo rasastailātsyāt| tena ca kvāthena tailaṃ daśaiva vārān pacet| daśame ca pāke tailasamamajākṣīraṃ kṣipet| tataḥ punaḥ pacet| ityetattailaṃ mahāguṇaṃsarvottamaguṇaṃ, aṇutailasaṃjñaṃ kathayanti| aṇuṣu tailamaṇutailam| aṇūnīndriyasrotāṃsi praviśatītyarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

nasyataileṣu śreṣṭhatvādaṇutailamāha-jīvantīti| jīvantyādīni śataguṇe jale niṣkāthya, jīvantyādyapekṣayaiva daśaguṇaṃ rasaṃ pariśeṣya, tailāddaśaguṇena salilenakvāthena, daśavāraṃ tailaṃ pacet| arthātprativāraṃ tailasamaḥ kvāthaḥ| daśame tu pāke tailasamamājadugdhaṃ kvāthaṃ cāvaśiṣṭaṃ kṣipet| sevyaṃuśīram| plavaṃ-kṣudramustam| dhāvanyau-bṛhatīdvayam| surabhiṃrāsnām| sthire-śāliparṇīpṛśniparṇyau| kamalātkiñjalkaṃpadmakesaram| atra jīvantyādīnāmeva kalkaḥ, "yataḥ kvāthastataḥ kalkaḥ kevalakvāthabhāṣite|" iti vacanāt| kalkaṃ binaiva pāka ityapare| saṅgrahe tu (sū.a.29)"aṇutailavidhānaṃ tu mañjiṣṭāmadhukaprapauṇḍarīkajīvakarśabhakākolīdvayapayasyāsārivānantānīlotpalāñjanarāsnāviḍaṅgataṇḍulamadhuparṇīśrāvaṇīmedākākanāsāsaralasālabhadradārucandanaiḥ supiṣṭairaṣṭaguṇaṃ paḍguṇena payasā tailaṃ vipacet| ghṛtaṃ pittolbaṇeṣu doṣeṣu| athavā candanāgurupatradārvlītvaṅmadhukabalailādvayapadmotpalapadmakeśarapauṇḍarīkaviḍaṅgośīrahnīberavanyatvaṅmustāsārivābṛhatīdvayāṃśumatīdvayajīvantīdevadārusurabhiśatāvarīḥ śataguṇe divye'mbhasi daśabhāgāvaśiṣṭaṃ kvāthayet| tatastasya kvāthasya daśamāṃśena samāṃśaṃ tailaṃ sādhayet| daśame cātra pāke tailatulyamājamapi payo dadyāt| etadapyaṇutailaṃ pūrvasmādviśeṣeṇendriyadārḍhyakaraṃ keśyaṃ balyaṃ kaṇṭhyaṃ prīṇanaṃ bṛṃhaṇaṃ dopatrayaghnaṃ ca|" iti| tantrāntarāt-"nasyaṃ vidadhyādguḍanāgaraṃ sasaindhavāṃ māgadhikāmatho | ghrāṇāsyamanyāhanubāhupṛṣṭaśirokṣikaṇṭhaśravaṇāmayeṣu||"iti|

Like what you read? Consider supporting this website: