Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

——————————————————dhārayettataḥ||22||
dhūmaṃ pītvā kavoṣṇāmbukavalān kaṇṭhaśuddhaye||23||

Commentary: Hemādri’s Āyurvedarasāyana

uttānaśayanānantaraṃ dhūmagaṇḍūṣāvāha-dhārayediti| saṅgrahe tu (sū. a. 29) -"atha nasyārhaṃ naramavyāhatavegaṃ dhautāntarbahirmukhaṃ nātikṣudhitaṃ prāyogikadhūmaṣānaviśuddhasrotasam| tataḥ kanakarajatatāmrādyanyatamaśuktisthitaṃ pradeyauṣadhatribhāgaṃ vāmahastāṅguṣṭhakaniṣṭhikābhyāmākramya nayanapracchādaṇam caturguṇaṃ vāso madhyamayā nāsāgramunnamayya pradeśinyanāmikābhyāṃ caikaikaṃ nāsāpuṭaṃ paryāyeṇa pidhāyetarasmin nāsāsrotasi dakṣiṇahastena praṇāḍyā picunā vā'navacchinnadhāramāsiñcet| na ca hīnādhikaṃ sakṛdeva sarvamatyuṣṇaśītamatyunnatāvanatiśirase saṅkucitagātrāvayavāya deyam| tatra hīnaṃ doṣamutkleśyānirharadgauravārucikāsaprasekapīnasacchardikaṇṭharogān kuryāt| adhikamatiyogadoṣān| sakṛdeva sarvaṃ dattamutsnehanaśirorogapratiśyāyaghrāṇakledānucchvāsoparodhaṃ ca| atyuṣṇaṃ dāhapākajvararaktāgamaśirorugddaṣṭidaurbalyamūrcchābhramān| atiśītaṃ hīnadoṣān| atyunnataśiraso'pi samyakśiro'pratipadyamānaṃ tāneva| atyavanataśiraso'tidūragamanāt mūrcchājāḍyakaṇḍūdāhajvarān| saṅkucitagātrasya samyakdhamanīravyāpnuvaddoṣotkleśaṃ vedanāṃ stambhaṃ | na ca nasye niṣicyamāne kopahāsyavyāhāraspandanocchindyanānyācaret| tathā hi śirorukpratiśyāyakāsatimirakhalatipalitavyaṅgatilakālakamukhadūṣikāṇāṃ sambhavaḥ| anabhyavaharaṃścha vāmadakṣiṇapārśvayorauṣadhaṃ niṣṭhīvet| sakaphaṃ hi tadabhyavahṛtamagnimavasādayeddoṣaṃ ca saṃvarddhayet| ekapārśvaniṣṭhīvane na sarvāḥ śirā bheṣajena samyagvyāpyante| punaḥpunaśchainaṃ svedayet| athāsya snehoktamācāramādiśedatidravapānaṃ ca varjayet|" iti|

1.20.54

tato-vākśatāvasthānādanantaram, īṣaduṣṇajalakavalān dhārayet| kimartham? kaṇṭhaśuddhaye utkliṣṭadoṣaśāntaye ca| kiṃ kṛtvā? dhūmaṃ-virecanādyanyatamaṃ, yathāyogaṃ pītvā, tato'sya snehoktamācāramādiśet|

Like what you read? Consider supporting this website: