Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bṛṃhaṇaṃ dhanvamāṃsottharasāsṛk'a'akapurairapi||6||
ṣamanaṃ yojayetpūrvaiḥ kṣīreṇa salilena ||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bṛṃhaṇaṃ nasyaṃ dhanvotthamāṃsodbhavarasaiḥ syāt| tathā, asṛjā-raktena, dhanvotthenaiva| tathā, khapuraiḥniryāsaviśeṣaiḥ| apiśabdādanyairapi pūrvoktaiḥ snehairatīkṣṇairbṛṃhaṇaṃ bhavati| śamanaṃ nasyaṃ pūrvoktairatīkṣṇaiḥ snehairghṛtādibhistathā māṃsarasādibhiryojayet| tathā, kṣīreṇa jalena ceti| suśrutastu spaṣṭataramuvāca (ci. a. 40|22)- "tattu nasyaṃ deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsāroga mukhaśoṣeṣvakālajavalīpalitaprādurbhāve dāruṇaprabodhe vātapaittikeṣu cānyeṣu mukharogeṣu vātapittaharadravyasiddhena sneheneti| śirovirecanaṃ śleṣmaṇā'bhivyāptatālukaṇṭhaśirasāṃ nidrābhibhūtānāṃ śirogauravaśūlapīnasārddhāvabhedakakṛmipratiśyāyāpasmāragandhājñāneṣvanyeṣu cordhvajatrugateṣu kaphajeṣu vikāreṣu śirovirecanadravyaistatsiddhena sneheneti|"tathā-"samyagviśuddhe śirasi sarpirnasto niṣecayet| avapīḍastu śirovirecanavadabhiṣyandasarpadaṣṭavisaṃjñebhyo dadyāt, śirovirecanadravyāṇāmanyatamamavapiṣyāvapīḍya ca| cetovikārakṛmiviṣābhipannānāṃ cūrṇaṃ pradhamet| śarkarekṣurasakṣīraghṛtamāṃsarasānāmanyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt| kṛśadurbalabhīrūṇāṃ sukumārasya yoṣitām| śrṛtāḥ snehāḥ śiraḥśuddhyai kalkastebhyo yathā hitaḥ||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

bṛṃhaṇamiti| asṛk-rudhiram| khapuro-niryāso mocarasādiḥ| apiśabdāt bṛṃhaṇadravyasādhitasnehādibhiścha|

śamananasyasya dravyāṇyāha-śamanamiti| pūrvaiḥ-dhanvamāṃsarasādibhiḥ śamanauṣadhasādhitasnehādibhiścha|

Like what you read? Consider supporting this website: