Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śākhāgatāḥ koṣṭhagatāśca rogā marmordhvasarvāvayavāṅgajāśca||85||
ye santi teṣāṃ na tu kaścidanyo vāyoḥ paraṃ janmani heturasti||85||

viṭśleṣmapittādimaloccayānāṃ vikṣepasaṃhārakaraḥ sa yasmāt||86||
tasyātivṛddhaṃsya śamāya nyāya-dbastervinā bheṣajamasti kiñcit||86||
tasmāccikitsārddha iti pradiṣṭaḥ kṛtsnā cikitsā'pi ca bastirekaiḥ||87||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sakthinī dve dvau bāhū iti śākhāḥ, tāsu gatāḥ-tata utpannāḥ| evaṃ koṣṭho-mahāsrotaḥ, tatra gatāḥ-koṣṭhagatāḥ| tathā, marmāṇi ca ūrdhvaṃ ca sarve cāvayavāśca marmordhvasarvāvayavāḥ, teṣāmaṅgaṃ, tatra jātā marmordhvasarvāvayavāṅgajāḥ| tatra marmāṇi-marmavibhāge (hṛ. 5 śā. a. 4) vakṣyante| ūrdhvaśabdenordhvajatru gṛhyate, tatra jātā ūrdhvāṅgajāḥ,-mukharogādayaḥ, sarvāṅgajāḥjvarādayaḥ, avayavajāḥ-śvitrādayaśca, ye rogā vidyante teṣāṃ janmani-utpattau, vāyoraparaḥ kaścidapi heturnāsti| katham? paraṃ,-atiśayena| kiñcinmātreṇānubalabhāvena pittaśleṣmāṇāvapi hetū bhavata eva| yathā,pāmākaṇḍvādīnām| avayavagrahaṇenaivordhvagrahaṇe labdha ūrdhvagrahaṇaṃ prādhānyakhyāpanārtham| yathā,brāhmaṇā āyātā vasiṣṭho'pyāyāta iti| etadevādhikṛtya vakṣyamāṇāḥ pañca vidhayaḥ sakalamevottaraṃ ca tantraṃ pradhānam| tasmātpradhānā ūrdhvāṅgajāḥ| nanu, kuto hetormaruta eteṣu kāraṇatvamityāha-viḍityādi| viṭ ca śleṣmā ca pittaṃ ca viṭśleṣmapittāni, tānyādiryeṣām| ādiśabdena mūtrasvedādiparigrahaḥ| ete'pi hi śarīramalinīkarānmalāḥ, teṣāmuccayāḥ-sañcayāḥ, teṣāṃ sa vāyuryasmādvikṣepasaṃhārakaraḥ-vikṣepaśca saṃhāraśca vikṣepasaṃhārau, tau karotīti| "kṛño hetutācchīlya" ityādinā hetau ṭaḥ| vikṣepasaṃhārakaraṇaheturityarthaḥ| tasya kriyāvattvāt| vāyuśca śeṣadoṣābhyāṃ na kadācidvikṣipyate saṃhriyate | tayorniṣkriyatvāt| tasya ca vāyoḥ pravṛddhasya śamanārthaṃ bastimantareṇāparaṃ bheṣajaṃ nāsti| snehasvedādikaṃ tu vidyamānamapi na tathā samartham, ityagaṇyatvāttadavidyamānamucyate| tasmāt-doṣapradhānasya pavanasya śamanārthātkāraṇāt, bastiścititsārddha iti kathitaḥ| ekaiścācāryairniravaśeṣā'pi cikitsā bastiḥ pradiṣṭaḥ| nanu, "caturṇāṃ bhiṣajādīnāṃ" (ca. sū. a. 9|5) ityādilakṣaṇā cikitsā| tatkathaṃ tasyā bhāgakalpanā kartuṃ yujyate? na ca sarvā cikitsā bastiriti vaktuṃ śakyate, śeṣacikitsāśāstravistarasthānarthakyaprasaṅgāt| tasmādetadayuktamivābhāti| atrocyate| vāyuvikārā aśītiruktāḥ| pittaśleṣmavikārāśca ṣaṣṭiruktāḥ| tatra vātavikārāṇāṃ pradhānopakramo bastiḥ, tasmāccikitsārdho bastiḥ kāryadvāreṇoktaḥ| athavā mārutaṃ pittaśleṣmaviṭsahitaṃ bastiḥ samūlamevāpakarṣatītyuktatvāt sarvaiva cikitsā kāryadvāreṇa bastirekairupadiṣṭaḥ| anyatrāpi caivaṃprāyo nirdeśaḥ kṛta evācāryaiḥ| tathā ca muniḥ (ca. ci. a. 29|140) - "yānīha karmāṇyuktāni visarpavinivṛttaye| ekatastāni sarvāṇi raktamokṣaṇamekataḥ||" iti| 'cikitsārddhaṃ' ityayaḥ tu pāṭho na yukta eva| arddhaśabdasya hi samapravibhāga eva napuṃsakatvam| na cātra samapravibhāgo gamyate| tasmānnapuṃsakatvamatrānyāyyam|

Commentary: Hemādri’s Āyurvedarasāyana

baste sarvottamatve yuktimāha-śākhāgatā-śākhāgatā iti| sarveṣāṃ rogāṇāṃ vāyureva kāraṇam| yasmāt pittaśleṣmaṇorapi itaramalavat sa eva kṣobhakaḥ| tasya cātivṛddhasya bastirevouṣadham| tasmādasau cikitsārddhamuktaḥ, apradhānasyāpi pittādeḥ pṛthak cikitsāṃ manvānaiḥ| eke tu tathā'manvānāḥ kṛtsnā'pi cikitsā bastirityāhuḥ| §4729

Like what you read? Consider supporting this website: