Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

netraṃ daśāṅgulaṃ mudgapraveśaṃ caturaṅulam||79||
apatyamārge yojyaṃ syād hyaṅgulaṃ mūtravartmani||79||
mūtrakṛcchravikāreṣu, bālānāṃ tvekamaṅgulam||80||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

daśāṅgulapramāṇaṃ dairghyeṇa| tathā, mudgaḥ praviśatyasminniti mudgapraveśaṃ tadivāgraṃ [ mudga ] praveśāgramiti vedyam, antalopākhyayā tantrayuktyā| vṛttagopucchākārādi śeṣaṃ pūrvoktamatra vedyam| puṣpavṛntopamatvaṃ tvatra na yujyate| yato mūtrasrotaḥ pariṇāhametadvidhātavyam| puruṣe striyāṃ caivaprakāram| yaduktaṃ muninā (ca. si. a. 9|54) "[ puṣpanetraṃ ca haimaṃ syātsūkṣmamauttarabastikam| jātīpuṣpasya vṛntena samaṃ gopucchasaṃsthitam|| raupyaṃ sarṣapacchidraṃ dvikarṇaṃ dvādaśāṅgulam| ] puṣpanetrapramāṇaṃ tu pramadānāṃ daśāṅgulam|| mūtrasrotaḥpariṇāhaṃ" iti| taccaturaṅgulaṃ yāvat praveśyam| caturaṅgulāccordhvaṃ karṇikā kāryā| adhikapraveśanivāraṇārtham, na tu mehananetra iva madhyakarṇiketi| ayamartho'tra sākṣānnopātto gamyamānatvāt| ata eva tatpraveśapramāṇamāhacaturaṅgulamapatyamārge yojyaṃ syāditi| apatyamārga ityanena strī garbhagrahaṇaprasavādisamarthā sūcyate| evaṃvidhāyāḥ striyaścaturaṅgulaṃ praveśayitavyamiti| mūtravartmani hyaṅgulaṃ yojyam| strī suratavyavahāragarbhagrahaṇayogyā, athavā bālā-aprauḍhā, tasyā yoniḥ-kevalaṃ mūtrasyeva mārgaḥ, tasyā netraṃ hyaṅgulaṃ praveśyam| ata ūrdhvaṃ tu praveśāttāsāṃ māṃsakṣatiḥ syāt| keṣu rogeṣu? mūtrakṛcchravikāreṣu| bālānāṃ tu strīṇāmekamaṅulaṃ praveśyam|

Commentary: Hemādri’s Āyurvedarasāyana

strīṇāṃ rogabhedena yantrabhedaṃ mārgabhedaṃ cāhayonivibhraṃśeti| yonivibhraṃśādiṣu daśāṅgulaṃ mudgavāhicchidraṃ netraṃ kṛtvā, apatyāmārge caturaṅgulaṃ praveśayet| mūtrakṛcchreṣu tu mūtramārge dvyaṅgulaṃ praveśayet| bālānāṃ tu strīṇāmekāṅgulaṃ mūtramārge praveśayet| praveśāvadhau karṇikā kāryetyarthasiddham|

Like what you read? Consider supporting this website: