Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).


ā raṃ-datte tvauṣadhe vaidyaḥ svapāṇinā sphijau tāḍayet, tata āturapārṣṇibhyām| tataḥ pādataḥ śyyāmutkṣipet| tataḥ pārṣṇī ca muṣṭinā''ahanyāt| tririti pāṇitāḍanādiṣu caturṣcapi yojyam| tato vedanārtamaṅgaṃ mardayet| saṅgrahe tu ( sū. a. 18) "vamanādadhikataraṃ kṛtamaṅgalamaśanārdrahastamaśaṅkanīyaparivāraṃ nivāte veśmani pratate śayane svāstṛte īṣadunnatapādadeśe prākśirasaṃ saṃveśayet| atisnigdhāśino hyubhayamārgasaṃsargātsneho madamūrcchāgnisādahṛllāsān janayati| rūkṣāśino viṣṭambhaṃ balavarṇahāniṃ ca| alpamātradravāśino visṛṣṭaviṇmūtrasya cānāvṛto na tadāvaraṇavdyāpadam| ciramaśitavato vidāhābhimukhabhaktasya jvaraṃkuryāt| yataśca vāmapārśvāyāṇi vahnigrahaṇīgudavalīmukhāni| tāni tatpārśvaśāyino nimrāni bhavanti| atastadouṣadhamaskalitaṃ prānpoti praveśanirgamāviti| saṃviṣṭaṃ cainamṛjusthitadehaṃ svabāhūpadhānaṃ prasāritavāmasaktimākuñcitetaraṃ tasyopari prasāritadakṣiṇabāhuṃ kārayet| pūrvameva tu vaidyo vartyā supihitāgracchidraṃ netraṃ bhājanasyopari kṛtvā dakṣiṇapādāṅguṣṭhāṅgulibhyāṃ karṇikāyāmupariṣṭānniṣpīḍyāvibandhāya śatāhvāsaindhavacūrṇāvacūrṇitaṃ prāgeva netrasparśāt pūrvavadabhimantritaṃ yathārhaṃ yathārhouṣadhavipavkaṃ sukhoṣṇaṃ bastou snehamāsicyāvalīkocchvāsaṃ niḥsāritavātabudbudamouṣadhānte sūtreṇadvistrirvā bastimukhamāveṣṭya dakṣīṇapāṇou netramupadhāya tiṣṭhet| tato vāmahastapradeśinyā'bhyaktapraveśapradeśamapanītavartuttānavāmahastāṅguṣṭodarapihitāgraṃRevision: 63c b84 Compiled: March 13, 2018 madhyamāpradeśinyupagṛhītatakarṇikamṛjvanusukhamekamanā lāghavena netramākārṇikaṃ praveśayet| āturo'pi

Like what you read? Consider supporting this website: