Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āsthāpyaṃ snehitaṃ svinnaṃ śuddhaṃ labdhabalaṃ punaḥ||20||
anvāsanārhaṃ vijñāya pūrvamevānuvāsayet||21||

śīte vasante ca divā rātrau kecittato'nyadā||21||
abhyaktasnātamucitātpādahīnaṃ hitaṃ laghu||22||

asnigdharūkṣamaśitaṃ sānupānaṃ dravādi 5

ca||22||
kṛtacaṅkramaṇaṃ muktaviṇmūtraṃ śayane sukhe||23||

nātyucchrite na cocchīrṣe saṃviṣṭaṃ vāmapārśvataḥ||23||
saṅkocya dakṣiṇaṃ sakthi prasārya ca tato'param||24||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āsthāpyaṃ-nirūhaṇārhaṃ, snigdhaṃ, tathā svinnaṃ, tathā śuddhaṃ-ūrdhvādhaḥ, tathā bhūyo'pi labdhabalaṃ, tathā'nuvāsanayogyaṃ, viditvā pūrvameva nirūhādanuvāsayet| śīte-hemantaśiśirayoḥ ṛtvoḥ, tathā vasante, divā'nuvāsayet| anyadā-śītādvasantāccānyasmin grīṣmaprāvṛṭśaradākhye ṛtau, rātrāvanuvāsayet| keciditi bhinnakramaḥ, tato'nyadetyato'nantaraṃ draṣṭavyam| iti kecit "āhuḥ" iti vākyaśeṣaḥ| dhānvantarāstu sarvathaiva rātrāvanuvāsanaṃ necchanti| dhanvantarimatamevorarīkṛtya saṅgrahe'dhijage (sū. a. 28)- "na rātrau praṇayedbastiṃ doṣotkleśo hi rātrijaḥ| snehavīryayutaḥ kuryādādhmānaṃ gauravaṃ jvaram||" iti| tadetaddeśāntarādivaśāt pramāṇayitavyam| kimbhūtaṃ naram? abhyaktasnātaṃ,-pūrvamabhyaktaḥ paścātsnātaḥ, tam| pūrvakāleti samāsaḥ| ucitātpādahīnaṃ-yena yadbhojanamabhyastaṃ tasmāccaturthabhāgahīnamaśitam| tathā, hitaṃ-laghuguṇayuktam| tathā, kiñcit snigdharūkṣam| tathā, sānupānaṃ dravādi ca| ādiśabdena dravoṣṇamanabhiṣyandītyādiviśiṣṭaṃ bhuktavantamiti gamayati| uktaṃ ca saṅgrahe (sū. a. 28)- "atisnigdhāśino hyubhayamārgasaṃsargāt sneho madamūrcchāgnisādahṛllāsādīn janayati| rūkṣāśino viṣṭambhaṃ balavarṇahāniṃ ca| alpamātradravāśino visṛṣṭaviṇmūtrasya cānāvṛto na tadāvaraṇādvyāpadam|" iti| kimbhūtam? kṛtacaṅkramaṇaṃvihitagamanamātram| tathā, vyaktamūtrapurīṣam| tathā, śayane-śayanīye, sukhāvahe saṃviṣṭaṃ-sthitam| kimbhūte? nātyucchrite,-nātyunnate, na cocchīrṣe-na connataśirodhare| kathaṃ saṃviṣṭam? vāmapārśvataḥ,vāmapārśvena| saṅkocya dakṣiṇaṃ sakthi vāmasakthna uparīti vṛddhavaidyāḥ| tato-dakṣiṇasakthnaḥ, aparaṃvāmaṃ sakthi, prasārya| saṅgrahe coktam (sū. a. 28) - "śayane nātyucchrite svāstṛta īṣadunnatapādadeśe vāmapārśvena prāk'a'aśirasaṃ saṃveśayet|" iti|

Like what you read? Consider supporting this website: