Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yathāyathaṃ nirūhasya pādo mātrā'nuvāsane||20||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yathāyathaṃ-yathāsvaṃ vārṣikasyaikaviṃśativatsarādervā, nirūhasya pādaḥ-caturbhāgamātraḥ, anuvāsane-anuvāsanaviṣaye, mātrā| yasya palaṃ nirūhastasya karṣapramāṇamanuvāsanamityarthaḥ| evaṃ sarvatra kalpyam|

Commentary: Hemādri’s Āyurvedarasāyana

anuvāsanouṣadhamātrāmāha-yathāyathamiti| yathāyathaṃpale karṣaḥ, paladvaye karṣadvayamityādi| saṅgrahe tu (sū. a. 28) - "yathāsvamāsthāpanamātrā pādahīnā mādhutailike prayojyā|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

nirūhyasyānuvāsanamāha-āsthāpyamidi| kṛtā snehanādikamāsthapyamanuvāsanayogyatve sati pūrvamanudhāsavedā| anuvāsanakālamāha-śīte vasante ceti| śīte vasante tato'nyadā ca divā'nuvāsayet| kecit tato'nyadārātrā iti vadanti| saggrahe tu (sū. a. 28) - "avekṣya doṣādīn| anyathā hi snehoktāmayaprādurbhāvaḥ| dhanvantarīyāḥ punaḥ prāhuḥ| na rātrau praṇayedvastiṃ doṣotkleṣo hi rātrijaḥ| snehavīryayutaḥ kuryādādhmānaṃ gouravaṃ jvaram|| ahvisthānāsthite doṣe vahnau cānnarasānvite| sphuṭastrotomusvaṃ dehaṃ sneho yatparisarpati|| alpapittakafaṃ rūkṣaṃ bhṛkṣaṃ vātarujārditam| bhuktaṃ jīrṇāśanaṃ kāmaṃ rātrāvapyanuvāsayet|| kevalānilātipīḍitaṃ taśuddhamapyanirūpitavelamapyanuvāsayedātyayikatvāt||"iti | anuvāsanīyasya pūrvaṃkatavyamāhaabhyaktasnātamiti| uktacitāt-nityabhojanāt, pādahīnam| aśitaṃ-bhuktavantam| dravādi-dravapūrvam| na cocchīrṣeucchīrṣakaṃ vinā|5

Like what you read? Consider supporting this website: