Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ūne'bde pañca, pūrṇe'sminnāsaptabhyo'ṅgulāni ṣaṭ||10||
saptame sapta, tānyaṣṭau dvādaśe, ṣoḍaśe nava||11||

dvādaśaiva paraṃ viṃśādvīkṣya varṣāntareṣu ca||11||
vayobalaśarīrāṇi pramāṇamabhivarddhayet||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ṣaṇmāse bāle'dhike apūrṇavarṣe netrasya pañcāṅgulāni| āturāṅgulapramāṇamiti gamyate| dairghyeṇa cetyetadapyanuktaṃ gamyate| vakṣyati hi (ślo. 12) - "svāṅguṣṭhena samaṃ mūle sthaulyena" iti| āsaptabhyaḥsaptavarṣāṇi maryādīkṛtya, ṣaḍaṅgulāni pramāṇam| āṅatra maryādāyām, nābhividhau| tena ṣaḍvarṣe bāle ṣaḍaṅgulāni netram| anyathā saptavarṣasyāpi ṣaḍeveti prāpnoti| vakṣyati tu-"saptame sapta" iti| evaṃ ca pūrvāparaṃ vyāhataṃ syāt| tasmānmaryādāyāmāṅityevehi| saptame varṣe saptāṅgulāni| dvādaśe vatsare tāni-aṅgulānyaṣṭau netram| dvādaśānāṃ pūraṇa iti " tasya pūraṇe ḍaṭ" iti ḍaṭ| evaṃ ṣoḍaśa ityatra| ṣoḍaśe saṃvatsare navāṅgulāni netram| viṃśādvatsarādūrdhvamekaviṃśaprabhṛtivarṣeṣu dvādaśāṅgulāni netram| nāto'pyadhikānītyevaśabdārthaḥ| viṃśatiśabdāt pūraṇe ḍaṭi tiviṃśatorḍitīti tilopādviṃśaśabdaḥ| varṣāntareṣu-antarālasthiteṣu varṣeṣu navamadaśamādiṣu, vīkṣya-paryālocya, netrasya pramāṇamabhivarddhayet| caśabdo bhinnakramaḥ| na kevalaṃ varṣāntareṣu pramāṇamabhivarddhayet| yāvadvayobalādīni ca nirūpya pramāṇaṃ vṛddhiṃ nayet|

Commentary: Hemādri’s Āyurvedarasāyana

yantrapramāṇamāha-ūne'bda iti| prathame varṣe pañcāṅgulaṃ yantram| dvitīyādiśu pañcasu ṣaḍaṅgulam| satpme satpāṅgulam|dvādaśe'ṣṭāṅgulam| ṣoḍaśe navāṅgulam| viṣadiṣu dvādaśāṅulam| varṣāntareṣu vayaḥ prabhṛtīn vīkśya yuktyā pramāṇaṃ varddhayet| aṣṭame sapādasatpāṅgulaṃ, navame sārddhasatpāṅgulamityādi|

Like what you read? Consider supporting this website: