Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

————————————-nānuvāsyāsta eva ca||7||
ye'nāsthāpyāstathā pāṇḍukāmalāmehapīnasāḥ||7||

nirannaplīhaviḍbhedigurukoṣṭhakaphodarāḥ||8||
abhiṣyandibhṛśasthūlakṛmikoṣṭhāḍhyamārutāḥ||8||
pīte viṣe gare'pacyāṃ ślīpadī galagaṇḍavān||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ta eva ceti ye'nāsthāpyāḥ-anirūhyāḥ, te cāpi nānuvāsyāḥ| tathā, pāṇḍvādayo nānuvāsanārhāḥ| eteṣāṃ hi doṣānutkleśya snehabastirudaraṃ janayet| nirannasyānuvāsanāt snehavipattiḥ| tathā coktaṃ kharanādena"abhuktadattasya tathā snehabastirvipadyate|"iti| plīhādīnāṃ stambhajāḍyādīnāvahet| kṛmikoṣṭhasyānuvāsanādayaḥ pūrvamanirhṛtaiḥ kṛmibhirathavā'tibahutvāddoṣāpaniḥsaraṇena hṛdayamatikarṣadbhiścchardiṃ kuryuḥ| āḍhyamārutasya samyagdoṣānirharaṇādāmayavṛddhiḥ| pīte viṣe gare ca nānuvāsyā iti yojyam| apacī-uttare (a. 29|25) vakṣyamāṇā| ślīpadītīniḥ, galagaṇḍavāniti matup| apacyādayo nānuvāsyā iti| saṅgrahe coktam (sū. a. 28) - "abhukte riktakoṣṭhasya prayuktamanuvāsanam| saradūragasūkṣmatvaiḥ kṣipramūrdhvaṃ prapadyate|| tena vāyorjayo na syādvātadhāmanyatiṣṭhatā| kāyāgnerāśu nāśaśca viśeṣādanirvartinā|| snehaḥ sadyo'śitāhāraruddhe tvāmāśaye'nilam| pakvasthaṃ hanti pakvasthaścyavate cānnapākataḥ|| nirūhaśca samīraśca tīkṣṇavegāvubhāvapi| tāvannamūrcchitau tīkṣṇāvadho'nnana sahāgatau|| ūrdhvaṃ śakṛtā sārddhaṃ saṃsthitau koṣṭha eva | samalāhāraviṣṭabdhau haretāmāśu jīvitam|| bhuktavānanuvāsyo'smānna nirūhyo'tra bhuktavān|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

anāsthāpyādīnāṃ pāṇḍvādīnāṃ cānuvāsanaṃ niṣedhatinānuvāsyā iti| anāsthāpyāḥ-atisnigdhādayaḥ| nirannaḥakṛtāhāraḥ| viḍbhedī-śithilamalaḥ| durukoṣṭhaḥ-āhāraṃ vinā'pyāhārapūrṇa iva koṣṭho yasya| abhiṣyanī-nerakopī| saṅgrahe tu (sū. a. 28) -tatrātisnigdhādīnāṃ yathāsvamuktāḥ pṛthagdoṣāḥ| api ca| abhukte riktakoṣṭhasya prayuktamanubāsanam| saradūragasūkṣmatvaiḥ| kṣipramūrdhva prapadyate|| tena vāyotjayo na syādvātadhāmanyatiṣṭhatā| kayāgnerāśu nāśastu viśeṣādativartinā|| snehaḥ sadyo'sitāhāraruddhe tvāmāśaye'nilam| pavkasthaṃ hanti pavkasthścayavate cānnapākataḥ|| nirūhaśca samīraśca tīkṣṇavegāvubhāvapi| tāvannamūrcchitou īkṣṇāvadho'nnenasahāgatou|| ūrdhvaṃ śakṛtā sārddhaṃ saṃsthitou koṣṭha eva | samalāhāraviṣṭabdhou haretāmāśu jīvitam|| bhuktavānanuvāsyo'smānna nirūhyo'tra bhuktavān| pāṇḍurogārtādīnāṃ doṣānutkleśya snehabastirudaraṃ janayer| pratiśyādimatāṃ bhūya eva deṣaṃ vivardhayet|" iti|

Like what you read? Consider supporting this website: