Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

———————-jātahṛllāsaprasekaścchardayettataḥ||18||
aṅgulibhyāmanāyasto nālena mṛdunā'thavā||19||
galatālvarujan vegānapravṛttān pravartayan||19||

pravartayan pravṛttāṃśca jānutulyāsane sthitaḥ||20||
ubhe pārśve lalāṭaṃ ca vamataścāsya dhārayet||20||
prapīḍayettathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tataḥ-anantaraṃ, sañjātahṛllāsaprasekaḥ san chardayet| hṛllāso-hṛduparodhaḥ| praseko-niṣṭhīvanam| kathaṃ vamet? aṅgulibhyāṃ dvābhyām| yadvā, komalena suvarcalairaṇḍādijenanālena mṛdunā vamet| kīdṛśaḥ? anāyastaḥ,-anāyāsene tyarthaḥ| aparaṃ galatālvapīḍayan| tathā, apravṛttān vegān pravartayan pravṛttāśca pravartayan| jānupramāṇe pīṭhe sthitaḥ| ca-aparaṃ, asya-narasya, vamanaṃ kurvato dve pārśve lalāṭaṃ ca dhārayet| paricāraka iti śeṣaḥ| nābhiṃ ca pīḍayet| pṛṣṭhaṃ ca pratilomataḥ-asanmārgeṇa pīḍayet|

Commentary: Hemādri’s Āyurvedarasāyana

pravṛttavamanasya kṛtyamāha-jātahṛllāsetyādi| aṅgulībhyāṃ saṃhatābhyāṃ, mṛdunā nālena, pravṛttān savibandhān pravartayan, na tvapravṛttān pravartayan, chardayedityanvayaḥ| anāyastaḥ-āyāsarahitaḥ| pṛṣṭhaṃ ca pratilomataḥ-trikādārabhyordhvaṃ prapīḍayet| saṅgrahe tu (sū. a. 27) -"sa yadā jānīyāt svedaprādurbhāvena doṣaṃ pravilayamāpadyamānaṃ, romaharṣeṇa ca sthānebhyo vicalitaṃ, kukṣyādhmānena ca kukṣimanusṛtaṃ, kramāt hṛdayopamardahṛllāsāsyasaṃsravaṇaiścordhvamabhimukhībhutam| atha samupasthāpitānekapratigrāho vivṛtoauṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrayan vamet| nātyunnato nātyavanato na pārśvavṛtto | tatrātyunnatasya pṛṣṭhahṛdayapīḍā bhavati| atyavanatasya śiraḥkoṣṭhapīḍā| pārśvāvṛttasya pārśvakoṣṭhahṛdayordhvajatrupīḍeti|" iti|

Like what you read? Consider supporting this website: