Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha sādhāraṇe kāle snigdhasvinnaṃ yathāvidhi||12||
śvovamyamutkliṣṭakaphaṃ matsyamāṣatilādibhiḥ||12||

niśāṃ suptaṃ sujīrṇānnaṃ pūrvāhṇe kṛtamaṅgalam||13||
nirannamīṣatsnigdhaṃ peyayā pītasarpiṣam||13||
vṛddhabālābalaklībabhīrūn rogānurodhataḥ||14||
ākaṇṭhaṃ pāyitānmadyaṃ kṣīramikṣurasaṃ rasam||14||

yathāvikāravihitāṃ madhusaindhavasaṃyutām||15||
koṣṭhaṃ vibhajya bhaiṣajyamātrāṃ mantrābhimantritām||15||

"brahmadakṣāśvirudrendrabhūcandrārkānilānalāḥ||16||
ṛṣayaḥ sauṣadhigrāmā bhūtasaṅghāśca pāntu vaḥ||16||

rasāyanamivarṣīṇāmamarāṇāmivāmṛtam||17||
sudhevottamanāgānāṃ bhaiṣajyamidamastu te||17||
aum namo bhagavate bhaiṣajyagurave vaiḍūryaprabharājāya||18||

tathāgatāyārhate samyaksambuddhāya||18||
tadyathā||18||
aum bhaiṣajye bhaiṣajye mahābhaiṣajye samudrate svāhā||18||
" prāṅmukhaṃ pāyayet———————————————-||18||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

etat pūrvoktaṃ recyārecyatvamavagamyānantaraṃ sādhāraṇeśrāvaṇādau kāle, yathāvidhi-snehasvedādhyāyoditena krameṇa, snigdhasvinnaṃ puruṣaṃ bhaiṣajyamātrāṃ prāṅmukhaṃ pāyayediti vakṣyamāṇena sambandhaḥ| kīdṛśam? śvovamyaṃ-prātarvamanārham| vamyamiti "arhekṛtyatṛcaśca"ityarhārthe poradupadhāditi yat| utkliṣṭaḥsthānāccalitaḥ, kapho yasya tamutkliṣṭakapham| kaiḥ? matsyādibhiḥ| antarbhāvitaṇyartho'tra| utkleśitakaphamityarthaḥ| tathā, niśāṃ suptam| "kālādhvanoḥ" iti dvitīyā| ata eva yathocitaḥ sakalaniśāsvāpo'tropalakṣyate| tathā, suṣṭhu jīrṇamannaṃ-āhāro yasya tam| kadā pāyayet? pūrvāhṇe-prātaḥkāle| kimbhūtam? kṛtaṃ maṅgalaṃsvastyayanādi, yasya tam| maṅgalamityupalakṣaṇārtham,kṛtadevadvijāgniguruvṛddhārcanamapīti draṣṭavyam| tathā, nirannaṃ-akṛtāhāram| āturavaśādvā kiñcitsnigdham|

katham? ityāha-peyayā pītasarpiṣam| vṛddhetyādi| tathā, asau vāmyo vṛddho bālo durbalo klībaḥkhedāsahiṣṇurvā bhavati, bhīrurvā-kātaro bhavati| tadā rogānurodhādākaṇṭhaṃ-atimātraṃ madyakṣīrādikaṃ pāyayet| tadanantaraṃ bhaiṣajyamātrāṃ pāyayet| saṅgrahe'pyuktam (sū. a. 27) - "bhīrukṛśabālavṛddhasukumārānvā doṣānurodhenākaṇṭhaṃ pītayūṣekṣurasakṣīratakramāṃsarasamadyatuṣodakayavāgūmaṇḍānyatamam" iti| kimbhūtāṃ mātrām? yathāvikāravihitāṃ,-rogānusāreṇa sādhitām| tathā, madhusaindhavābhyāṃ yutām| kiṃ kṛtvā? koṣṭhaṃ-mṛdumadhyakrūralakṣaṇaṃ, vibhajyavicārya| śleṣmādhikyena mṛdutvaṃ, śleṣmamadhyatvena madhyatvaṃ, śleṣmahīnatvena krūratvaṃ vamane koṣṭhasya bodhyam| tathā coktam carake (si. a. 1|8) - "śleṣmottaraścchardayate hyaduḥkham" iti| kimbhūtāṃ bhaiṣajyamātrām? mantrābhimantritām| tāneva mantrānāhabrahmetyādigranthena|

Commentary: Hemādri’s Āyurvedarasāyana

vamanavidhimāha-atheti| kṛtasnehanādikamāturaṃ prāṅmukhaṃ bhaiṣajyamātrāṃ pāyayedityanvayaḥ| śvovamyamiti vamanadinātpūrvadine, utkliṣṭakapham| samyaksnigdhaṃ cennirannam| īṣatsnigdhaṃ cet peyayā pītasarpiṣam| vṛddhādiṣvanyatamaśce(maṃ ce) drogānusāreṇa madyādiṣvanyatamamākaṇṭhaṃ pāyitam| brahmetyādisvāhāntena mantreṇābhimintritām| ayaṃ cauṣadhapānavidhirviśeṣaparihāreṇa sarveṣvauṣadheśu jñeyaḥ| saṅgrahe tu (sū. a. 27) -"snātānuliptaṃ sragviṇamahatavāsasaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantaṃ kṛtahomabalimaṅgalaprāyaścittasvastivācanaṃ jānusamasaṃstṛtasopadhānopāśrayāsanopaviṣṭaṃ pītatakrayūṣatuṣodakayavāgūmaṇḍānyatamaṃ nakṣatratithikaraṇamuhūrttodaye praśaste|" iti (ityadhikam)|

Like what you read? Consider supporting this website: