Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

virekasādhyā gulmārśovisphoṭavyaṅgakāmalāḥ||8||
jīrṇajvarodaragaracchardiplīhahalīmakāḥ||8||
vidradhistimiraṃ kācaḥ syandaḥ pakvāśayavyathā||9||

yoniśukrāśrayā rogāḥ koṣṭhagāḥ kṛmayo vraṇāḥ||9||
vātāsramūrdhvagaṃ raktaṃ mūtrāghātaḥ śakṛdgrahaḥ||10||
vāmyāśca kuṣṭhamehādyāḥ———————————||10||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

virekeṇa sādhyāḥ-upakramyāḥ, gulmādayaḥ śakṛdgrahaparyantāḥ| pakvāśaye vyathā pakvāśayavyathā| vāmyāśceti caḥ samuccaye| ye ca kuṣṭhādyā ūrdhvarogaparyantā vamanārhā uktāste ca virecyāḥ|

Commentary: Hemādri’s Āyurvedarasāyana

virecanasya viśeṣato viṣayamāha-virekasādhyā iti, jīrṇajvareti, vidradhiriti, yonīti, vātāsramiti, vāmyāśceti| saṅgrahe tu (sū. a. 27) -"bhagandarākṣipākakṣārāgnidagdhaśiraḥśūlodāvartā doṣabhedīyoktāśca pittavyādhayaḥ|"ityadhikam| yuktiśca, (saṃ. sū. a. 27) -"ete hi paraṃ virecanena nāśamupayāntyagnyapanayanenāgnigṛhatāpavat|"iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

avirecyānāha-na tu recyā iti| kṣatapāyuḥ-kṣatagudaḥ| saśalyaḥ-anuddṛtaśalyaḥ| āsthāpitaḥ-kṛtanirūhaḥ| śoṣīrājayakṣmī| saṅgrahe tu (sū. a. 27) -"tatra navajvarasyāvipakvān doṣān na nirharet, vātameva ca kopayet| atisāryadhogaraktapittayoratipravṛttyā hanyāt| kṣatagudasya gude prāṇoparodhakarīṃ rujāṃ janayet| laṅghitādayo bheṣajavegaṃ na saheran| rājayakṣmārtasya kṣīṇadhātutayā malabalatvam, tadabhāvāddehanāśaḥ syāt| madātyayārtasya madyakṣīṇe dehe vāyuḥ prāṇoparodhāya| ādhmātasya purīṣāśaye nicito vāyurvisarpan sahasā tīvrataramādhmānaṃ maraṇaṃ janayet| saśalyābhihatayoḥ kṣate vāyurāśrito jīvitaṃ hiṃsyāt| atisnigdhasyātiyogo bhavet| krūrakoṣṭhasyauṣadhoddhatā doṣā hyapravartamānā hṛdayaśūlaparvabhedānāhacchardimūrcchāklamān janayitvā prāṇān hanyuḥ| garbhiṇyādīnāṃ pūrvokto doṣaḥ syāt|" iti| pūrvokto-vamanoktaḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: