Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ||3||
bālavṛddhakṛśasthūlahṛdrogikṣatadurbalāḥ||4||
prasaktavamathuplīhatimirakrimikoṣṭhinaḥ||4||

ūrdhvapravṛttavāyvasradattabastihatasvarāḥ||5||
mūtrāghātyudarī gulmī durvamo'tyagnirarśasaḥ||5||

udāvartabhramāṣṭhīlāpārśvarugvātarogiṇaḥ||6||
ṛte viṣagarājīrṇaviruddhābhyavahārataḥ||6||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

garbhiṇyādayo vātarogāntā avāmyāḥ| arśāṃsi vidyante yasya so'rśasaḥ| "arśaādibhyaśca" ityac| tatra garbhiṇyā vamanādgarbhavyāpadgarbhabhraṃśaśca (śācca) dāruṇarogasya raktapittāderidbhūtiḥ| rūkṣasya vāyuḥ vāgghanuhastādīnāṃ vyāpārāyatīrhatvā hanvādīnāṃ grahaṃ kuryāt| kṣudhitasya nityaduḥkhitasya ca vāyunā kṣapitaśarīratvādbalakṣayaḥ syāt| bālādīnāmauṣadhabalākṣamatvāt baloparodhaḥ syāt| hṛdrogādīnāṃ hṛdayoparodhaḥ| prasaktacchardīnāmudāno vāyurutkṣipya prāṇānapi hiṃsyāt| evamanyatrāpi rogodgamaścintyaḥ| [ kiṃ sarvadaiva garbhiṇyādayo'vāmyāḥ? uta kasyāñcidavasthāyāṃ vāmyāḥ, ityāha- ] ṛta ityādi| viṣādyabhyavahāramantareṇa| viṣādyabhyavahāre tu vāmyā evaite|

Commentary: Hemādri’s Āyurvedarasāyana

avāmyānāha-avāmyā iti, bāleti, prasakteti, ūrdhveti, mūtrāghātīti, udāvarteti, ṛta iti| prasaktavamathuḥ-chardyanurodhanāt| kṛmikoṣṭhī \_kṛmibahulakoṣṭhaḥ| ūrdhvaṃ pravṛtto vāyurasraṃ ca yasya| hatasvarādayaḥ udāvartādayaśca| viṣādibhya ṛte| viṣapānādau tu garbhiṇyādayo'pi vāmyāḥ| viruddhābhyavahāraḥ-"ānūpamāmiṣaṃ māṣa" (hṛ. sū. a. 7|30) ityādyuktaḥ| saṅgrahe tu (sū. a. 27) - "tatra garbhiṇyā garbhavyāpadāmagarbhabhraṃśācca dāruṇarogaprāptiḥ syāt| sukumārasya hṛdayavikarṣaṇādūrdhvamadho rudhirapravṛttiḥ| anyakāryavyagrasyauṣadhaṃ na pravartate, kṛcchreṇa pravartamānamayogadoṣān kuryāt| rūkṣasya vāyuraṅgagrahaṇam| rūkṣāśanaprāyasya vāyunā kṣapitadoṣatvādbalakṣayaḥ syāt| tathā'tidīptāgneragnibalena| bhārādhvakarmanityayānaklāntānāṃ prayāsena| kṣatasya bhūyaḥ kṣaṇanādraktātipravṛttiḥ| kṣīṇādīnāmauṣadhabalākṣamatvāddehabaloparodho'ntaḥkṣatabhayaṃ ca| prasaktacchardyūrdhvaraktapittayorudānamutkṣipya prāṇān haret, raktavā'tipravartayet| ūrdhvavātāsthāpitānuvāsitānāmurdhvavātādipravṛttiḥ| saṃvṛtakoṣṭhasya duścchardasya cātimātrapravāhaṇādantaḥkoṣṭhe samutkliṣṭairdoṣairvisarpastambhajāḍyavaicityāni maraṇaṃ | hṛdrogiṇo hṛdayoparodhaḥ| udāvartādibhirartānāmarditādibhiścha yathāyathamāmayavṛddhirmaraṇaṃ | kṛmikoṣṭhasyāsthāpanenādhaḥ pūrvamanirhṛtaiḥ kṛmibhiratibahutvādaśeṣāniḥsaraṇena hṛdayamatikarṣadbhiścchardiṣo'tipravṛttiḥ syāt|" iti|

Like what you read? Consider supporting this website: