Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāto vamanavirecanavidhimadhyāyaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

athāta ityādi| vamanaṃ ca virecanaṃ ca, tayorvidhiḥ| śeṣaṃ pūrvavadvyākhyeyam| tatra yathoddeśatayā nirdeśa iti pūrvaṃ vamanavidhimācaṣṭe| athavā virekātpūrvaṃ vamanasyopanyāso yuktaḥ, hṛtakaphasya hi samyagvirekā bhavanti| tathā coktam (carake si. a. 1|8) - "viricyate mandakaphastu samyak"iti|

Commentary: Hemādri’s Āyurvedarasāyana

kramaprāptaṃ vamanavirecanavidhimadhyāyaṃ vyākhyātuṃ pratijānīte-atheti| vamanavirecanayorlakṣaṇamuktaṃ saṅgrahe (sū. a. 27) -"doṣaharaṇamurdhvabhāgaṃ vamanākhyam, adhobhāgaṃ virecanākhyam, ubhayaṃ malavirecanādvirecanamityucyate| tatroṣṇatīkṣṇasūkṣmavyavāyivikāśīnyauṣadhāni svavīryeṇa hṛdayamupetya saukṣmyāvdyavāyitvācca dhamanīranusṛtya snehena mṛdūkṛte'ntaḥśarīre svedoṣmaṇā''ardradāruvadviṣyandite sthūlāṇusrotobhyaḥ sakalamapi doṣasaṅghātamauṣṇyāt punarviṣyandayanti| taikṣṇyādvikāśitvācca vicchindayanti| sa viṣyannavicchinno doṣasaṅghātaḥ pariplavan snehāktabhājanastha ivodakāñjalirasajjannanupravaṇabhāvādāmāśayamāgamyodānapraṇunno'gnivāyvātmakatvādurdhvabhāgaprabhāvāccauṣadhasyordhvaṃ pravartate| salilapṛthivyātmakatvādadhobhāgaprabhāvāccauṣadhasyādhaḥ| ubhayataścobhayaguṇatvādubhayabhāgaprabhāvācca|"iti|

Like what you read? Consider supporting this website: