Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

na svedayedatisthūlarūkṣadurbalamūrcchitān||21||
stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ||22||
timirodaravīsarpakuṣṭhaśoṣāḍhyarogiṇaḥ||22||
pītadugdhadadhisnehamadhūn kṛtavirecanān||23||

bhraṣṭadagdhagudaglānikrodhaśokabhayārditān||23||5 kṣuttṛṣṇākāmalāpāṇḍumehinaḥ pittapīḍitān||24||
garbhiṇīṃ puṣpitāṃ sūtāṃ, mṛdu cātyayike gade||24||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atisthūladīnna svedayet| atisthūlasya svedena medovilayanādatyantaṃ śarīrakṣobhaḥ syāt| rūkṣādīnāṃ kārśyamatiśayena bhavet| 'madyavikāriṇaḥ' ityaviśeṣoktāvapi pittādyanyeṣāṃ saṅgrahaḥ| pittamadyavikāriṇastu 'pittapīḍitān' ityanenaiva saṅgṛhītāḥ| āḍhyaroge-vātaraktam| bhraṣṭadagdhagudāḥ-atīsārakṣārāgnyādibhiḥ| glānyādīnāmarditena sambandhaḥ| kṣudhādīnāṃ mehāntānāṃ dvandvaḥ, tato matvarthīya iniḥ| kṣudhvataḥ svedādatyantaṃ dehaglāniḥ| kāmalāpāṇḍumatoḥ svedena pittavṛddhyā rogavṛddhiḥ| yasmādadhyeṣyate (hṛ. ni. a. 13|15) - "pittapradhānāḥ kupitāḥ" ityādi| tathā, (hṛ. ni. a. 13|15) - "yaḥ pāṇḍurogī seveta pittalaṃ tasya kāmalām|" ityādi| mehinastu svedavṛddhyā rogavṛddhiḥ| garbhiṇyāḥ svedena garbhavyāpat| puṣpitāyā raktātipravṛttiḥ| sūtāyāḥ kārśyam| mṛdu ceti| yadaiṣāmatisthūlādīnāmātyayiko vyādhiḥ-visūcikādiḥ syāt, tadaite mṛdu svedayitavyā eva| §4148

Commentary: Hemādri’s Āyurvedarasāyana

sthūlādīnāṃ svedanaṃ niṣedhati-na svedayediti| stambhanīyāḥviṣādayaḥ| kṣataḥ-uraḥkṣatī| kṣīṇaḥ-kṣayarogī| kṣāmaḥkṛśaḥ| śoṣo-mukhaśoṣaḥ| āḍhyarogovātaraktam| bhraṣṭagudo dagdhagudaśca| puṣpitā-ṛtumatī| ātyayike gade asvedyānapi mṛdu svedayet, tathā'pyanupaśame tīvraṃ svedayedityāha-mṛdu ceti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: