Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

na svedayedatisthūlarūkṣadurbalamūrcchitān||21||
stambhanīyakṣatakṣīṇakṣāmamadyavikāriṇaḥ||22||
timirodaravīsarpakuṣṭhaśoṣāḍhyarogiṇaḥ||22||
pītadugdhadadhisnehamadhūn kṛtavirecanān||23||

bhraṣṭadagdhagudaglānikrodhaśokabhayārditān||23||5 kṣuttṛṣṇākāmalāpāṇḍumehinaḥ pittapīḍitān||24||
garbhiṇīṃ puṣpitāṃ sūtāṃ, mṛdu cātyayike gade||24||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atisthūladīnna svedayet| atisthūlasya svedena medovilayanādatyantaṃ śarīrakṣobhaḥ syāt| rūkṣādīnāṃ kārśyamatiśayena bhavet| 'madyavikāriṇaḥ' ityaviśeṣoktāvapi pittādyanyeṣāṃ saṅgrahaḥ| pittamadyavikāriṇastu 'pittapīḍitān' ityanenaiva saṅgṛhītāḥ| āḍhyaroge-vātaraktam| bhraṣṭadagdhagudāḥ-atīsārakṣārāgnyādibhiḥ| glānyādīnāmarditena sambandhaḥ| kṣudhādīnāṃ mehāntānāṃ dvandvaḥ, tato matvarthīya iniḥ| kṣudhvataḥ svedādatyantaṃ dehaglāniḥ| kāmalāpāṇḍumatoḥ svedena pittavṛddhyā rogavṛddhiḥ| yasmādadhyeṣyate (hṛ. ni. a. 13|15) - "pittapradhānāḥ kupitāḥ" ityādi| tathā, (hṛ. ni. a. 13|15) - "yaḥ pāṇḍurogī seveta pittalaṃ tasya kāmalām|" ityādi| mehinastu svedavṛddhyā rogavṛddhiḥ| garbhiṇyāḥ svedena garbhavyāpat| puṣpitāyā raktātipravṛttiḥ| sūtāyāḥ kārśyam| mṛdu ceti| yadaiṣāmatisthūlādīnāmātyayiko vyādhiḥ-visūcikādiḥ syāt, tadaite mṛdu svedayitavyā eva| §4148

Commentary: Hemādri’s Āyurvedarasāyana

sthūlādīnāṃ svedanaṃ niṣedhati-na svedayediti| stambhanīyāḥviṣādayaḥ| kṣataḥ-uraḥkṣatī| kṣīṇaḥ-kṣayarogī| kṣāmaḥkṛśaḥ| śoṣo-mukhaśoṣaḥ| āḍhyarogovātaraktam| bhraṣṭagudo dagdhagudaśca| puṣpitā-ṛtumatī| ātyayike gade asvedyānapi mṛdu svedayet, tathā'pyanupaśame tīvraṃ svedayedityāha-mṛdu ceti|

Like what you read? Consider supporting this website: