Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

snigdhadravoṣṇadhanvottharasabhuk svedamācaret||36||
snigdhastryahaṃ sthitaḥ kuryādvirekaṃ, vamanaṃ punaḥ||36||
ekāhaṃ dinamanyacca kaphamutkleśya tatkaraiḥ||37||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

snigdhaścāsau dravoṣṇadhanvottharasaśca, taṃ bhuṅkte yaḥ sa snigdhadravoṣṇadhanvottharasabhuk| dhanvottharasojāṅgaladeśamāṃsasamudbhūto rasaḥ, taṃ bhuñjānaḥ svedamācaret| māṃsarasasya svabhāvata eva snigdhadravatvāt snigdhadravagrahaṇamadhikayogāyeti vedyam| uṣṇaṃ-ubhayathā vīryato'gnisaṃyogācca| evambhūtaḥ puruṣaḥ pūrvaṃ snigdho'nantaraṃ snigdhadravoṣṇadhanvottharasabhuk svedamācaran dinatrayaṃ sthitaḥ san virekaṃ kuryāt| vamanaṃ punariti| yadā tu snehādanantaraṃ vamanamevopayuṅkte tadaikāhamanenaiva prakāreṇa snigdhadravoṣṇadhanvottharasabhuk svedamācaran sthito'nyacca dinaṃ-dvitīyamahaḥ, kaphamutkleśya-sthānāt pracyāvya, sthito vamanaṃ kuryāt| kairutkleśya? tatkaraiḥ,-kaphakaraṇahetubhirmāṣakṣīramatsyaguḍādibhiḥ tatkarairiti kṛño hetvādinā hetau ṭaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

snigdhasya samanantarameva svedaḥ kārya ityāha-snigdhadravoṣṇeti|

snigdhaḥ puruṣo'nantarameva svedamācaret| svede ca kriyamāṇe snigdhadravoṣṇamannaṃ jāṅgalamāṃsarasaṃ ca bhuñjīta| snigdhasya tridinaṃ viśrāntasya virecanaṃ kāryamityāha-tryahamiti| snigdhasya dvyahaṃ viśrāntasya vamanaṃ kāryamityāha-vamanamiti| snigdha ekāhaṃ viśrānto dvitīye dine kaphakaraiḥ kaphamutkleśya tṛtīye vamanaṃ kuryāt|

Like what you read? Consider supporting this website: