Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

virūkṣaṇe laṅghanavatkṛtātikṛtalakṣaṇam||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

virūkṣaṇe samyagutpanne tathā'tyarthotpanne ca laṅghanavat kṛtātikṛtalakṣaṇaṃ jñeyam| kṛtaṃ cātikṛtaṃ ca kṛtātikṛte, tayorlakṣaṇaṃ kṛtātikṛtalakṣaṇam| kṛtaśabdena samyakkṛtamucyate| virūkṣaṇāyogalakṣaṇaṃ tu snehātiyogalakṣaṇenaivoktam| tatra samyakkṛtasya laṅghanasya yallakṣaṇaṃ vimalendriyatādi tadeva samyagvirūkṣaṇe kṛte lakṣaṇaṃ bodhyam| tathā, atikṛte virūkṣaṇe'tilaṅghitasya lakṣaṇaṃ kārśyādikaṃ vedyam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

snehavyāpadyuktavirūkṣaṇasya samyagyogātiyogalakṣaṇamāhavirūkṣaṇa iti| laṅghanavat-laṅghanasya samyagyoge "vimalendriyatā" ityādi, atiyoge "atikārśyaṃ" ityādi| kṛtaṃsamyagyogaḥ| atikṛtaṃ-atiyogaḥ| saṅgrahe tu (sū. a. 25) -"snehena paittikasyāgniryadā tīkṣṇatarī kṛtaḥ| snehamāśu jarāṃ nītvā punarojo'bhitaścaran|| udīrayetsopasargāṃ pipāsāmasya cādhikām| so'sūṃstyajedyadyudakaṃ na pibedāśu śītalam|| śītasekāvagāhāṃśca tattṛṣṇāpīḍito bhajet| snehāgninā dahyamānaḥ svaviṣeṇeva pannagaḥ|

ajīrṇe balavatyāṃ tu śītairdihyācchiromukham| chardayettadaśāntau ca pītvā śītodakaṃ punaḥ|| rūkṣānnamullikhedbhuktvā tādṛśyāṃ tu kaphānile| samadoṣaśca niḥśeṣaṃ snehamuṣṇāmbunodbharet|| tato doṣādibalataḥ pūrvoktaṃ ca vidhiṃ śrayet| na sarpiḥ kevalaṃ pitte deyaṃ sāme viśeṣataḥ|| sarvaṃ hyanurujeddehaṃ hatva saṃjñāṃ ca mārayet|" iti|

Like what you read? Consider supporting this website: