Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

uṣṇodakopacārī syādbrahmacārī kṣapāśayaḥ||26||
na vegarodhī vyāyāmakrodhaśokahimātapān||26||
pravātayānayānādhvabhāṣyātyāsana saṃsthitīḥ||27||

nīcātyuccopadhānāhaḥ svapnadhūmarajāṃsi ca||27||
yānyahāni pibettāni tāvantyanyānyapi tyajet||28||
sarvakarmasvayaṃ prāyo vyādhikṣīṇeṣu ca kramaḥ||28||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tathā, asau snehasya pātā uṣṇodakopacāryādiguṇayuktaḥ syāt| uṣṇodakamupacarituṃ sevituṃ-śīlamasya sa evam| tathā, brahmacārī-lalanāsaṅgarahitaḥ| kṣapāśaya iti "adhikaraṇe śeteḥ"ityac| kṣapāśaya ityanena divāsvapnasya rātrijāgaraṇasya ca niṣedhaḥ| snehaṃ pibati yāvantyahāni, tānyaparaṃ tāvatsaṅkhyāni snehapānarahitānyapyahāni yāvat vyāyāmādīṃstyajet| sa0-sarvakarmasuvamanavirecanādiṣu, ayaṃ-"uṣṇodakopacārī syāt" ityādikaḥ, kramo-vidhirityarthaḥ| yāpanādiṣvahaḥsvapnājīrṇavarjyo nāyaṃ vidhiriti pradarśanārthaṃ prāyograhaṇam| vyādhikṣīṇeṣu ca prāyo'yameva vidhiḥ| atrapyatīsārādiṣvahaḥsvapnādīnāmanujñānāt prāyograhaṇam|

Commentary: Hemādri’s Āyurvedarasāyana

snehanaprayoge vihāraniyamamāha-uṣṇodakopacārī syāditi| upacāraḥ-snānapānādiḥ| vyāyāmādīṃstyajet| yānayānaṃaśvādinā gamanam| saṃsthitiḥ-ūrdhvatayā'vasthānam| nīcamutyuccaṃ upadhānaṃ-ucchīrṣakam| ā ra snehanoktamuṣṇodakopacārādiniyamaṃ svedanādiṣu vyādhikṣīṇeṣu cātidiśati-sarvakarmasviti|

Like what you read? Consider supporting this website: