Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vāryuṣṇamacche'nu pibet snehe tatsukhapaktaye||23||
āsyopalepaśuddhyai ca, tauvarāruṣkare na tu||23||

jīrṇājīrṇaviśaṅkāyāṃ punaruṣṇodakaṃ pibet||24||
tenodgāraviśuddhiḥ syāttataśca laghutā ruciḥ||24||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

acche-acchapeye, snehe-uttamamadhyamahrasvamātropayojite, anu-paścāt, uṣṇaṃ vāri pibet| kimartham? tatsukhapaktayetasya-snehasya, sukhapaktiḥ-sukhena pākaḥ, tadartham| tathā, āsyopalepaśuddhyai ca snehaliptasya mukhasya śuddhinimittaṃ ca| tauvarāruṣkare na tu-tuvarataile bhallātakataile cācchapeye'pyuṣṇodakaṃ na pibet, tayoratyuṣṇavīryatvāditi bhāvaḥ| tuvarasyāyaṃ vikāraḥ snehastauvaraḥ| tasya vikāra ityaṇ| evamāruṣkare ca| cirapīte ca snehe jīrṇājīrṇaṃ prati saṃśaye sati bhūyo'pyuṣṇaṃ jalaṃ pibet| anupānāpekṣaṃ punargrahaṇam, na vīpsārtham| tena-uṣṇodakapānena, udgārasya viśuddhirbhavet| tataśca-jīrṇājīrṇaviśaṅkātaḥ, adhikamaṅgalāghavaṃ ruciśca snehapāyinaḥ syāt| saṅgrahe'nyadapyuktam

(sū. a. 25)| yathā-"tato guruprāvaraṇo nivāte śayane sthitaḥ| jaraṇāntaṃ pratīkṣeta tṛṣyannuṣṇālpavāripaḥ|| śirorugbhramaniṣṭhīvamūrcchāsādāruciklamaiḥ| jānīyādbheṣajaṃ jīryajjīrṇaṃ tacchāntilāghavāt|| anulomānilasvāsthyakṣuttṛṣṇodgāraśuddhibhiḥ|"iti|

Commentary: Hemādri’s Āyurvedarasāyana

acchapeyasyānupānamāha-vāryuṣṇamiti| tuvarabhallātakasnehayoruṣṇ Odakaṃ niṣedhati-tauvarāruṣkare natviti| uktaṃ hi saṅgrahe (sū. a. 25) -"tauvarāruṣkare na tu| uṣṇopacāraḥ snehe syāduṣṇo hyuṣṇarvirudhyate||" iti| yathākālamajīryati snehe punaruṣṇodakapānamāhajīrṇājīrṇeti| tasya phalamāha-tenodgāraviśuddhiriti| jīrṇājīrṇalakṣaṇamuktaṃ saṅgrahe (sū. a. 25) - "tato guruprāvaraṇo nivāte śayane sthitaḥ| jaraṇāntaṃ pratīkṣeta tṛṣyannuṣṇālpavāripaḥ|| śirorugbhramaniṣṭhīvamūrcchāsādāruciklamaiḥ| jānīyādbheṣajaṃ jīryajjīrṇaṃ tacchāntilāghavāt|| anulomanilasvāsthyakṣuttṛṣṇodgāraśuddhibhiḥ|"iti|

Like what you read? Consider supporting this website: